SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ । कथाङ्गम् ॥२७८ ॥ कु. साध्वी आतापादि सू. ११९ जया मए लवणसमुई दुवे जोयणसयसहस्सा विच्छिण्णं वीतीवइत्ता पउमणाभं हयमहिय जाव पडिसेहित्ता अमरकंका संभग्गा दोवती साहत्थि उवणीया तया णं तुब्भेहिं मम माहप्पं ण विण्णायं इयाणिं जाणिस्सहत्तिकट्ट लोहदंडं परामुसति, पंचण्हं पंडवाणं रहे चूरेति २ णिब्बिसए आणवेति २ तत्थ णं रहमद्दणे णामं कोड्डे णिविद्वे, तते णं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छइ २ सएणं खंधावारेणं सद्धि अभिसमन्नागए यावि होत्था, तते णं से कण्हे वासुदेवे जेणेव बारवई णयरी तेणेव उवागच्छति २ अणुपविसति ३ ॥सूत्रं १३२ ।। तते णं ते पंच पंडवा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति २ जेणेव पंडू तेणेव उवागच्छंति २ करयल जाव एवं वयासी-एवं खलु ताओ! अम्हे कण्हेणं णिव्विसया आणत्ता, तते णं पंडुराया ते पंच पंडवे एवं वयासी-कहण्णं पुत्ता! तुब्भे कण्हेणं वासुदेवेणं णिव्विसया आणत्ता?, ततेणं ते पंच पंडवा पंडुरायं एवं वयासी-एवं खलु ताओ ! अम्हे अमरकंकातो पडिणियत्ता लवणसमुदं दोन्नि जोयण-सयसहस्साई वीतिवतित्ता (स्था), तए णं से कण्हे अम्हे एवं वयासि-गच्छह णं तुब्भे देवाणुप्पिया! गंगामहाणदि उत्तरह जाव चिट्ठह ताव अहं एवं तहेव जाव चिट्ठामो, तते णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवई दट्ठण तं चेव सव्वं नवरं कण्हस्स चिंता ण जुज्ज (वुच्चाति जाव अम्हे णिव्विसए आणवेति १। तए णं से पंडुराया ते पंच पंडवे एवं वयासी-दुट्ठ णं पुत्ता ! कयं कण्हस्स वासुदेवस्स विप्पियं करेमाणेहि, तते णं से पंडू राया कोंति देविं सद्दावेति २ एवं वयासी-गच्छ णं तुमं देवाणुप्पिया ! बारवतिं कण्हस्स वासुदेवस्स णिवेदेहि-एवं खलु देवाणुप्पिया! तुम्हे पंच पंडवा णिव्विसया आणत्ता तुमं च णं देवाणुप्पिया ! दाहिणड्वभरहस्स सामी तं संदिसंतु णं देवाणुप्पिया ! ते पंच पंडवा कयरं दिसि वा विदिसं वा गच्छंतु?, तते णं सा कोंती पंडुणा एवं वुत्ता समाणी हत्थिखंधं दुरूहति २ जहा हेट्ठा जाव संदिसंतु णं पिउच्छा! किमागमण-पओयणं?, तते णं सा कोंती कण्हं वासुदेवं एवं वयासी-एवं खलु पुत्ता ! तुमे पंच पंडवा णिव्विसया आणत्ता तुमं च णं दाहिणड्डभरह जाव विदिसं वा गच्छंतु?, तते णं से कण्हे वासुदेवे कोंति देवि एवं वयासी-अपूईवयणा णं पिउच्छा! उत्तमपुरिसा वासुदेवा बलदेवा चक्कवट्टी तं गच्छंतु णं देवाणुंप्पिया ! पंच पंडवा दाहिणिल्लं वेयालिं तत्थ पंडुमहुरं णिवेसंतु ममं अदिट्ठसेवगा भवंतुत्तिकट्ट कोंति देविं सक्कारेति सम्माणेति जाव पडिविसज्जेति २। X ॥२७ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy