________________
तते णं सा कोंती देवी जाव पंडुस्स एयमटुंणिवेदेति, तते णं पंडू पंच पंडवे सद्दावेति २ एवं वयासी-गच्छह णं तुब्भे पुत्ता ! दाहिणिल्लं वेयालि तत्थ णं तुब्भे पंडुमहुरं णिवेसेह, तते णं पंच पंडवा पंडुस्स रण्णो जाव तहत्ति पडिसुणेति सबलवाहणा हयगयरह-पवरजोह-कलियाए
चाउरंगिणीए सेणाए सद्धि संपरिवुडा हत्थिगणाउराओ पडिणिक्खमंति २ जेणेव दक्खिणिल्ले वेयाली तेणेव उवागच्छंति २ पंडुमहुरं नगरि ।२७९ ॥
निवेसेति २ तत्थ णं ते विपुलभोगसमितिसमण्णागया यावि होत्था ३ ।।सूत्रं१३३॥
'एगट्ठिय'त्ति नौ: 'नूमंति'त्ति गोपयन्ति १ । श्रान्त:-खिन्न: तान्त-तरण्डकाङ्क्षावान् जात: परितान्त:-सर्वथा खिन्न: एकार्थिका वैते 'इच्छंतएहिं ति इच्छया यूई कयाचिदित्यर्थः २ । 'वियालिए'त्ति वेलातटे इति ३ ॥ सूत्रं १३३ ॥
तते णं सा दोवई देवी अन्नया कयाई आवण्णसत्ता जाया यावि होत्था, तते णं सा दोवती देवी णवण्हं मासाणं जाव सुरूवं दारगं पयाया सूमालं णिव्वत्तबारसाहस्स इमं एयारूवं जम्हा णं अम्हं एस दारए पंचण्डं पंडवाणं पुत्ते दोवतीए अत्तए तं होउ अम्हं इमस्स दारगस्स णामधेज्जं पंडुसेणे, तते णं तस्स दारगस्स अम्मापियरोणामधेज करेन्ति पंडुसेणत्ति, बावत्तरि कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरति, थेरा समोसढा परिसा निग्गया पंडवा निग्गया धम्म सोच्चा एवं वयासी-जं णवरं देवाणुप्पिया ! दोवतिं देवि आपुच्छामो पंडुसेणं च कुमारं रज्जे ठावेमो ततो पच्छा देवाणुप्पिया! अंतिए मुंडे भवित्ता जाव पव्वयामो, अहासुहं देवाणुप्पिया!, तते णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवागच्छंति २ दोवतिं देवि सद्दावेंति २ एवं वयासी-एवं खलु देवाणुप्पिया! अम्हेहिं थेराणं अंतिए धम्मे णिसंते जाव पव्वयामो तुमं देवाणुप्पिए! किं करेसि, ?, तते णं सा दोवती देवी ते पंच पंडवे वयासी-जति णं तुब्भे देवाणुप्पिया! संसारभउव्विगा पव्वयह ममं के अण्णे आलंबे वा जाव भविस्सति ?, अहंपि य णं संसारभउब्विग्गा देवाणुप्पिएहि सद्धि पव्वतिस्सामि, तते णं ते पंच पंडवा पंडुसेणस्स अभिसेओ जाव राया जाए जाव रज्जं पसाहेमाणे विहरति १।
तते णं ते पंच पंडवा दोवती य देवी अन्नया कयाई पंडुसेणं रायाणं आपुच्छंति, तते णं से पंडुसेणे राया कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेव भो! देवाणुप्पिया! निक्खमणाभिसेयं जाव उवट्ठवेह पुरिस-सहस्स-वाहणीओ सिबियाओ उवट्ठवेह जाव पच्चोरुहंति जेणेव थेरा तेणेव उवागच्छंति २ जाव आलित्ते णं जाव समणा जाया चोहस्स पुव्वाइं अहिज्जति २ बहूणि वासाणि छट्ठ-ट्ठम-दसम-दुवालसेहि मासद्धमासखमणेहि अप्पाणं भावेमाणा विहरंति २ ॥सूत्रं १३४ ॥
॥२७९॥