SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अ.१६ सू. १२०-१ तते णं सा दोवती देवी सीयातो पच्चोरूहति जाव पव्वतिया सुव्वयाए अज्जाए सिस्सिणीयत्ताए दलयति, इक्कारस अंगाई अहिज्जइ बहूणि वासाणि छट्ठ-ट्ठम-दसम-दुवालसेहिं जाव विहरति ॥सूत्रं १३५ ॥ : तते णं थेरा भगवंतो अन्नया कयाई पंडुमहुरातो णयरीतो सहसंबवणाओ उज्जाणाओ पडिणिक्खमंति २ बहिया जणवयविहारं विहरंति, तेणं कालेणं २ अरिहा अरिट्ठनेमी जेणेव सुरट्ठाजणवए तेणेव उवागच्छति २ सुरद्वाजणवयंसि संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते णं बहुजणो अन्नमन्नस्स एवमातिक्खइ-एवं खलु देवाणुप्पिया! अरिहा अरिटेनेमी सुरट्ठाजणवए जाव विहरति, तते णं से लिकादीध निदानं जुहिछिल्लपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमढे सोच्चा अन्नमन्नं सद्दावेंति २ एवं वयासी-एवं खलु देवाणुप्पिया! अरहा पुन अरिद्वनेमी पुव्वाणुपुवीए जाव विहरए, त सेयं खलु अम्हं थेरा आपुच्छित्ता अरहं अरिट्ठनेमि वंदणाए गमित्तए, अन्नमन्नस्स एयमट्ठ पडिसुणेति २ जेणेव थेरा भगवंतो तेणेव उवागच्छंति २ थेरे भगवंते वंदंति णमंसंति २ त्ता एवं वयासी-इच्छामो णं तुम्भेहिं अब्भणुन्नाया समाणा अरहं अरिट्ठनेमि जाव गमित्तए, अहासुहं देवाणुप्पिया? तते णं ते जुहिडिल्ल-पामोक्खा पंच अणगारा थेरेहिं अब्भणुन्नाया समाणा थेरे भगवंते वदंति णमंसति २ थेराणं अंतियाओ पडिणिक्खमंति मासंसासेणं अणिक्खित्तेणं तवोकम्मेणं गामाणुगाम दुईज्जमाणा जाव जेणेव हत्थकप्पे नयरे तेणेव उवागच्छन्ति । हत्थकप्पस्स बहिया सहसंबवणे उज्जाणे जाव विहरंति, तते णं ते जुहिट्ठिल्लवज्जा चत्तारि अणगारा मासखमण-पारणए पढमाए पोरसीए सज्झायं करेंति बीयाए एवं जहा गोयमसामी णवरं जुहिट्ठिल्लं आपुच्छंति जाव अडमाणा बहुजणसई णिसाति-एवं खलु देवाणुप्पिया! अरहा अरिट्ठनेमी उज्जितसेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अणगारसएहिं सद्धि कालगए जाव पहीणे २।। तते णं ते जुहिछिल्लवज्जा चत्तारि अणगारा बहुजणस्स अंतिए एयमटुं सोच्चा हत्थकप्पाओ पडिणिक्खमंति २ जेणेव सहसंबवणे उज्जाणे जेणेव जुहिट्ठिल्ले अणगारे तेणेव उवागच्छंति २ भत्तपाणं पच्चवेखंति (पच्चक्खंति) २ गमणागमणस्स पडिक्कमति २ एसणमणेसणं आलोएंति २ भत्तपाणं पडिदंसेंति २ एवं वयासी-एवं खलु देवाणुप्पिया ! जाव कालगए तं सेयं खलु अम्हं देवाणुप्पिया! ॥२८॥ इमं पुव्वगहियं भत्तपाणं परिद्ववेत्ता सेत्तुझं पव्वयं सणियं सणियं दुरूहित्तए संलेहणाए झूसणाए झोसियाणं कालं अणवकंखमाणाणं विहरित्तएत्तिकट्ट अण्णमण्णस्स एयमटुं पडिसुणेति २ तं पुब्बगहियं भत्तपाणं एगंते परिट्ठवेंति २ जेणेव सेत्तुओ पव्वए तेणेव उवागच्छंति २ MAKASGANGA
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy