SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ॥२८१ ॥ त्ता सेत्तुझं पव्वयं दुरूहंति २ जाव कालं अणवकंखमाणा विहरंति, तते णं ते जुहिट्ठिल्लपामोक्खा पंच अणगारा सामाइय-मातियाति चोहसपुव्वाइं बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसित्ता जस्सट्ठाए कीरति णग्गभावे जाव तमट्ठमाराहेंति २ अणंते जाव केवलवरणाणदंसणे समुप्पन्ने जाव सिद्धा ३ ।।सूत्रं १३६ ॥ तते णं सा दोवती अज्जा सुव्वयाणं अज्जियाणं अंतिए सामाइयमाइयाई एक्कारसअंगाति अहिज्जति २ बहूणि वासाणि सामण्ण-परियागं पालयित्ता मासियाए संलेहणाए अप्पाणं झोसेत्ता सट्टि भत्ताई अणसणाए छेदेत्ता आलोइय़पडिक्कंता कालमासे कालं किच्चा बंभलोए उववन्ना, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाइं ठिती पन्नत्ता, तत्थ णं दुवतिस्स देवस्स दस सागरोवमाई ठिती पन्नत्ता, से णं भंते ! दुवए देवे ततो जाव महाविदेहे वासे जाव अंतं काहिति। एवं खलु जंबू ! समणेणं भगवंया महावीरेणं आइगरेणं तित्थगरेणं जाव संपत्तेणं सोलमस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥सूत्रं १३७ । सोलसमं नायज्झयणं समत्तं ॥१६॥ इहापि सूत्रे उपनयो न दृश्यते, एवं चासौ द्रष्टव्य:- “सुबहुपि तवकिलेसो नियाणदोसेण दूसिओ संतो। न सिवाय दोवतीए जह किल सुकुमालियाजम्मे ॥१॥" अथवा- “अमणुनमभत्तीए पत्ते दाणं भवे अणत्थाय । जह कडुयतुंबदाणं नागसिरिभवंमि दोवइए ॥२ ॥ त्ति [सुबहुरपि तप:क्लेशो निदानदोषेण दूषित: सन् । न शिवाय द्रौपद्या यथा सुकुमारिकाजन्मनि ॥१॥ अमनोज्ञमभक्त्या पात्रे दानं भवेदनाय । यथा कटुतुम्बदानं नागश्रीभवे द्रौपद्या अपि ॥२॥] समाप्तं षोडशज्ञाताध्ययनविवरणम् ॥१६॥ * * * * * * M ॥२८॥ ॥१७॥ अथ अश्वाख्यं सप्तदशाध्ययनम्॥ ००००००००० अथ सप्तदशं व्याख्यायते,अस्य च पूर्वेण सहायभिसम्बन्ध:-इहानन्तराध्ययने निदानात् कुत्सितदानाद्वा अनर्थ उक्त इह त्विन्द्रियेभ्योऽनियन्त्रितेभ्य: स उच्यते, इत्येवंसम्बद्धमिदम् ही
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy