SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाइम् ॥२८२ ॥ जति णं भंते! समणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स णायज्झयणस्स अयमट्ठे पण्णत्ते सत्तरसमस्स णं भंते णायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ हत्थिसीसे नयरे होत्था, वण्णओ, तत्थ णं कणग णामं राया होत्या, वण्णओ, तत्थ णं हत्थिसीसे णयरे बहवे संजत्ताणावा- वाणियगा परिवसंति अड्डा जाव बहूजणस्स अपरिभूया यावि होत्था, तते णं तेसि संजत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहण्णओ जाव लवणसमुदं अणेगाई जोयणसयाई ओगाढा यावि होत्था, तते णं तेसिं जाव बहूणि उप्पातियसयातिं जहा मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तते णं सा णावा तेणं कालियवाएणं आघोलिज्जमाणी २ संचालिज्जमाणी २ संखोहिज्जमाणी २ तत्थेव परिभमति १ । तते णं से णिज्जामए णट्ठमतीते णट्ठसुतीते णट्ठसण्णे मूढदिसाभाए जाए यावि होत्था, ण जाणइ कयरं देसं वा दिसं वा विदिसं वा पोयवहणे अवहितत्तिकट्ट ओहयमणसंकप्पे जाव झियायति, तते णं ते बहवे कुच्छिधारा य कण्णधारा य गब्भिल्लगा संजत्ताणावावाणियगा य जैणेव से णिज्जामए तेणेव उवागच्छंति २ एवं वयासी किन्नं तुमं देवाणुप्पिया ! ओहयमणसंकप्पा जाव झियायह ?, तते णं से णिज्जामए ते बहवे कुच्छिधारा य ४ एवं वयासी एवं खलु देवाणुप्पिया ! णट्ठमतीते जाव अवहिएत्तिकट्टु ततो ओहमणसंक जाव झियामि, तते णं ते कण्णधारा तस्स णिज्जामयस्स अंतिए एयमठ्ठे सोच्चा णिसम्म भीया ५ ण्हाया कयबलिकम्मा करयल जाव बहूणं इंदाण य खंधाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति २ । तते णं से णिज्जामए ततो मुहुत्तंतरस्स लद्धमतीते ३ अमूढदिसाभाए जाए यावि होत्था, तते णं से णिज्जामए ते बहवे कुच्छिधारा य ४ एवं वयासी एवं खलु अहं देवाणुम्पिया ! लद्धमतीए जाव अमूढदिसाभाए जाए, अम्हे णं देवाणुप्पिया! कालियदीवंतेणं संवूढा, एस णं कालियदीवे आलोक्कति, तते णं ते कुच्छिधारा य ४ तस्स णिज्जागमस्स अंतिए सोच्चा हट्ठतुट्ठा पर्याक्खिणाणुकूलेणं वाएणं जेणेव कालीयदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ एगट्टियाहिं कालियदीवं उत्तरंति, तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति, किं ते ? हरिरेणुसोणिसुत्तगा आईणवेढो, तते णं ते आसा ते वाणियए पासंति तेसिं गंधं अग्घायंति २ भीया तत्था उव्विग्गा उव्विग्गमणा ततो अणेगाई जोइणाति उब्भमंति, से णं तत्थ पउरगोयरा पउरतण पाणिया निब्भया निरुव्विग्गा सुहंसुहेणं विहरंति ३ । अ. १६ टोपद्या: स्वयं वराज्ञा सू. १२२ ॥२८२ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy