________________
तए णं संजत्तानावा-वाणियगा अण्णमण्णं एवं वयासी-किण्हं अम्हे देवाणुप्पिया! आसेहिं ?, इमे णं बहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य वइरागरा य तं सेयं खलु अहं हिरण्णस्स य सुंवण्णस्स य रयणस्स य वइरस्स य पोयवहणं भरित्तएत्तिकट्ट अन्नमन्नस्स
एयमट्ठ पडिसुणेति २ हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य तणस्स य अण्णस्स य कट्ठस्स य पाणियस्स य पोयवहणं भरेंति ॥२८३॥
२ पयक्खिणाणुकूलेणं वाएणं जेणेव गंभीर-पोयवहण-पट्टणे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ सगडीसागडं सज्जेंति २ तं हिरणं जाव वइरं च एगट्ठियाहिं पोयवहणाओ संचारेंति २ सगडीसागडं संजोइंति २ जेणेव हत्थिसीसए नयरे तेणेव उवागच्छंति २ हत्थिसीसयस्स नयरस्स बहिया अग्गुज्जाणे सत्थणिवेसं करेंति २ सगडीसागडं मोएंति २ महत्थं जाव पाहुडं गेण्हंति २ हत्थिसीसं च नगरं अणुपविसंति २ जेणेव कणगकेऊ तेणेव उवागच्छन्ति २ जाव उवणेति, तते णं से कणगकेऊ तेसिं संजुत्ताणावावाणियगाणं तं महत्थं जाव पडिच्छति ४ ।।
॥सूत्रं १३८॥ __ सर्वं सुगम, नवरं नट्ठमतीएत्ति-चक्षुर्ज्ञानस्य विषयानिश्चायकत्वात् नष्टश्रुतिको-निर्यामकशास्त्रेण दिगादिविवेचनस्य करणे अशक्तत्वात्, नष्टसंज्ञो मनसो र भ्रान्तत्वात्, किमुक्तं भवति? -मूढ़:-अविनिश्चितो दिशां भागो-विभागो यस्य स मूढदिग्भाग: कुक्षिधारादयो यानपात्रव्यापारविशेषनियोगिन:२। _ 'हिरण्णागरे'त्यादि, हिरण्याकरांश्च सुवर्णाकरांश्च रत्नाकरांश्च वैराकरांश्च तदुत्पत्तिभूमिरित्यर्थ: बहूंश्चात्राश्वान्-घोटकान् पश्यन्ति स्म, 'किं ते'त्ति किंभूतान्?
अत्रोच्यते-'हरी'त्यादि, 'आइन्नवेढो'त्ति आकीर्णा-जात्या: अश्वाः तेषां 'वेढो'त्ति वर्णनार्था वाक्यपद्धतिराकीर्णवेष्टक; स चायं-"हरिरेणुसोणिसुत्तगक सकविलमज्जारपायकुक्कडबोंडसमुग्गयसामवन्ना। गोहुमगोरंगगोरीपाडलगोरा पवालवण्णा य धूमवण्णा य केइ ॥१॥ तलपत्तरिट्ठवण्णा
सालीवन्ना य भासवन्ना य। केई जंपियतिलकीडगा य सोलोयरिट्ठगा य पुंडपइया य कणगपट्ठा य केई ॥२॥ चक्कागपिट्ठवण्णा सारसवण्णा
य हंसवण्णा य केई। केइत्थ अब्भवन्ना पक्कतलमेहवन्ना य बहुवन्ना य केइ ॥३॥ संझाणुरागसरिसा सुयमुहगुंजद्धरागसरिसऽत्थ केई। का एलापाडलगोरा सामलयागवलसामला पुणो केइ॥४॥ बहबे अन्ने अणिद्देसा सामाकासीसरत्तपीया अच्चंतविसुद्धावि य णं आइण्णजाइकुलविणीयगयमच्छरा हयवरा जहोवएसकमवाहिणोऽवि य णं
सिक्खाविणीयविणयात SHघणवग्गणधावणधोरणत्तिवईजईणसिक्खियगइ, किं ते?, मणसावि उव्विहंताई अणेगाइं आससयाई पासंति"त्ति तत्र हरिद्रेणवश्च-नीलवर्णपांसव:
श्रोणिसूत्रकं च-बालकानां वर्मादिदवरकरूपं कटीसूत्रं, तद्धि प्राय: कालं भवति, सह कपिलेन-पक्षिविशेषेण यो मार्जारो-बिडाल: स च तथा