SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ॥३९ अंजणपुलगाणं १४ फलिहाणं १५ रिट्ठाणं १६, अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले परिगिण्हति परिगिण्डद्वत्ता अभयकुमारमणुकंपमाणे देवे पुव्वभवजणियनेहपीइबहुमाणाणे)जायजणियसोगे तओ विमाणवरपुंडरीयाओ रयणत्तमाओ धरणियलगमणतरित- संजणितगमणपयारो. . वाघुण्णितविमल- कणगपयरगवडिंसग(पंकमाणचललोलललियपरिलंबमाणनरमगरतुरगमुहसयविणिग्गउग्गिन्नपवरमात्तियविरायमाण) - मउडुक्कडाडोवदंसणिज्जो अणेगमणिकणगरतणपहकर . परिमंडित (भाग) भत्तिचित्तविणिउत्तगमणग (मणुगुग) . जणियहरिसे पेंखोलमाणवरललितकुंडलुज्जलियवयण -गुण (अहियआभरण) जनितसोम भे गयजलमल विमलहंसवविरायमाण) रूवे उदितोविव कोमुदीनिसाए सणिच्छरंगारउज्जलियमज्झभागत्थे णयणाणंदो सरयचंदो दिव्वोसहिपज्जलुज्जलियदंसणाभिरामो उउलच्छिसमणत्तजायसोहे पट्टगंधुद्धयाभिरामो मेरुरिव नगवरो विगुब्बियविचितवेसे दीवसमुद्दाणं असंखपरिमाणनामधेज्जाणं मझंकारेणं वीइवयमाणो उज्जोयंतो पभाए विमलाते जीवलोगं रायगिहं पुरवरं च अभयस्स य तस्स पासं उवयति दिव्वरूवधारी ॥ सूत्र १६ ॥ ___'पुव्वसंगइय'त्ति पूर्व-पूर्वकाले संगतिः-मित्रत्वं येन सह स पूर्वसंगतिक: महर्द्धिको विमानपरिवारादिसंपदुपेत-त्वाद्यावत्करणादिदं दृश्यं-महाद्युतिकः - शरीरभरणादिदीप्तियोगान् महानुभागो-वैक्रियादिकरणशक्तियुक्तत्वात् महायशाः-सत्कीर्तियोगान् महाबल:- पर्वताद्युत्पाटनसामोपेतत्वात् महासौख्योर विशिष्टसुखयोगादिति 'पोसहसालाए'त्ति पौषधं-पर्वदिनानुष्ठानमुपवासादि तस्य शाला-गृहविशेष: पौषधशाला तस्यां पौषधिकस्य-कृतोपवासादेः व्यपगतमालावर्णक-विलेपनस्य, वर्णकं चन्दनं, तथा निक्षिप्तं-विमुक्तं शस्त्र-क्षुरिकादि मुशलं च येन स तथा तस्य एकस्य-आन्तरव्यक्त-रागादिसहायवियोगात् AS अद्वितीयस्य तथाविधपदात्यादिसहायविरहात्, 'अट्ठमभत्त'त्ति समयभाषयोपवासत्रयमुच्यते, 'अट्ठमभत्ते परिणममाणे'त्ति पूर्यमाणे परिपूर्णप्राय इत्यर्थ, 'वेउब्वियसमुग्धाएण' मित्यादि, वैक्रियसमुद्घातो वैक्रियकरणार्थो जीवव्यापारविशेष; तेन समुपहन्यते-समुपहतो भवति समुपहन्ति वा-क्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः तत्स्वरूपमेवाह- 'संखेज्जाई' इत्यादि, दण्ड इव दण्ड-उर्ध्वाध आयत: शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूह, तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह-तद्यथा-रत्नानां-कर्केतनादीनां संबन्धिनः १ तथा वैराणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लाणां ५ हंसगाणां ६ पुलकानां७ सौगन्धिकानां ८ ज्योतीरसानां ९ अङ्कानां १० अञ्जनानां ११ रजतानां १२ जातरूपाणां १३ अञ्जनपुलकानां १४ स्फटिकानां १५ रिष्ठानां १६, किमत है ॥३९॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy