________________
॥३९
अंजणपुलगाणं १४ फलिहाणं १५ रिट्ठाणं १६, अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले परिगिण्हति परिगिण्डद्वत्ता अभयकुमारमणुकंपमाणे देवे पुव्वभवजणियनेहपीइबहुमाणाणे)जायजणियसोगे तओ विमाणवरपुंडरीयाओ रयणत्तमाओ धरणियलगमणतरित- संजणितगमणपयारो. . वाघुण्णितविमल-
कणगपयरगवडिंसग(पंकमाणचललोलललियपरिलंबमाणनरमगरतुरगमुहसयविणिग्गउग्गिन्नपवरमात्तियविरायमाण) - मउडुक्कडाडोवदंसणिज्जो अणेगमणिकणगरतणपहकर . परिमंडित (भाग) भत्तिचित्तविणिउत्तगमणग (मणुगुग) . जणियहरिसे पेंखोलमाणवरललितकुंडलुज्जलियवयण -गुण (अहियआभरण) जनितसोम भे गयजलमल विमलहंसवविरायमाण) रूवे उदितोविव कोमुदीनिसाए सणिच्छरंगारउज्जलियमज्झभागत्थे णयणाणंदो सरयचंदो दिव्वोसहिपज्जलुज्जलियदंसणाभिरामो उउलच्छिसमणत्तजायसोहे पट्टगंधुद्धयाभिरामो मेरुरिव नगवरो विगुब्बियविचितवेसे दीवसमुद्दाणं असंखपरिमाणनामधेज्जाणं मझंकारेणं
वीइवयमाणो उज्जोयंतो पभाए विमलाते जीवलोगं रायगिहं पुरवरं च अभयस्स य तस्स पासं उवयति दिव्वरूवधारी ॥ सूत्र १६ ॥ ___'पुव्वसंगइय'त्ति पूर्व-पूर्वकाले संगतिः-मित्रत्वं येन सह स पूर्वसंगतिक: महर्द्धिको विमानपरिवारादिसंपदुपेत-त्वाद्यावत्करणादिदं दृश्यं-महाद्युतिकः -
शरीरभरणादिदीप्तियोगान् महानुभागो-वैक्रियादिकरणशक्तियुक्तत्वात् महायशाः-सत्कीर्तियोगान् महाबल:- पर्वताद्युत्पाटनसामोपेतत्वात् महासौख्योर विशिष्टसुखयोगादिति 'पोसहसालाए'त्ति पौषधं-पर्वदिनानुष्ठानमुपवासादि तस्य शाला-गृहविशेष: पौषधशाला तस्यां पौषधिकस्य-कृतोपवासादेः
व्यपगतमालावर्णक-विलेपनस्य, वर्णकं चन्दनं, तथा निक्षिप्तं-विमुक्तं शस्त्र-क्षुरिकादि मुशलं च येन स तथा तस्य एकस्य-आन्तरव्यक्त-रागादिसहायवियोगात् AS अद्वितीयस्य तथाविधपदात्यादिसहायविरहात्, 'अट्ठमभत्त'त्ति समयभाषयोपवासत्रयमुच्यते, 'अट्ठमभत्ते परिणममाणे'त्ति पूर्यमाणे परिपूर्णप्राय इत्यर्थ,
'वेउब्वियसमुग्धाएण' मित्यादि, वैक्रियसमुद्घातो वैक्रियकरणार्थो जीवव्यापारविशेष; तेन समुपहन्यते-समुपहतो भवति समुपहन्ति वा-क्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः तत्स्वरूपमेवाह- 'संखेज्जाई' इत्यादि, दण्ड इव दण्ड-उर्ध्वाध आयत: शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूह, तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह-तद्यथा-रत्नानां-कर्केतनादीनां संबन्धिनः १ तथा वैराणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लाणां ५ हंसगाणां ६ पुलकानां७ सौगन्धिकानां ८ ज्योतीरसानां ९ अङ्कानां १० अञ्जनानां ११ रजतानां १२ जातरूपाणां १३ अञ्जनपुलकानां १४ स्फटिकानां १५ रिष्ठानां १६, किमत है
॥३९॥