________________
अ.१ स्वप्न
॥३८॥
प्रकाशित: संकल्पो-विकल्प: 'संपेहेति'त्ति संप्रेक्षते पर्यालोचयति 'ताओ'त्ति हे तातेत्यामन्त्रणं 'एयं कारणं'ति अपध्यानहेतुं दोहदापूर्तिलक्षणमितिभावः, का कारणमिति क्वचिन्नाधीयत इति, एवं 'अगूहमाणे'ति अगोपायन्त: आकारसंवरेण अशङ्कमाना:-विवक्षितप्राप्तौ संदेहमविदधत: अनिलवाना-अनपलपन्त, ज्ञाताधर्म- भ किमुक्तं भवति?- अप्रच्छादयन्त: यथाभूतं- यथावृत्तं अवितथं नत्वन्यथाभूतं असंदिग्धम्-असंदेहं 'एयमटुं'ति प्रयोजनं दोहदपूरणलक्षणमिति भाव: अंतगमणं कथाङ्गम्
गमिस्सामिपत्ति पारगमनं गमिष्यामीति, 'चुल्लमाउयाए'त्ति लघुमातुः ॥ सू.१५ ॥ तते णं से अभयकुमारे सक्कारियसम्माणिए पडिविसज्जिए समाणे सेणियस्स रन्नो अंतियाओ पडिनिक्खमइ २ जेणामेव सए भवणे तेणामेव उवागच्छति २ सीहासणे निसन्ने, तते णं तस्स अभयकुमारस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमणोरहसंपत्तिं करेत्तए णन्नत्थ दिव्वेणं, उवाएणं अत्थि णं मझ सोहम्मकप्पवासी पुव्वसंगतिए देवे महिड्डीए जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्कमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दब्भसंथारोवगयस्स अट्ठमभत्तं परिगिण्हित्ता पुव्वसंगतियं देवं मणसि करेमाणस्स विहरित्तए, तते णं पुव्वसंगतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालमेहेसु डोहलं विणेहिति, एवं संपेहेति २ जेणेव पोसहसाला तेणामेव उवागच्छति २ पोसहसाल पमज्जति २ उच्चारपासवणभूमि पडिलेहेइ २ दब्भसंथारगं पडिलेहेइ २ दब्भसंथारगं दुरूहइ २ अट्ठमभत्तं परिगिण्हइ २ पोसहसालाए पोसहिए बंभयारी जाव पुव्वसंगतियं देवं मणसि करेमाणे २ चिट्ठइ तते णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुव्वसंगतिअस्स देवस्स आसणं चलति, तते णं पुव्वसंगतिए सोहम्मकप्पवासी देवे आसणं चलियंपासति २ ओहिं पउंजति, तते णं तस्स पुव्वसंगतियस्स देवस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था- एवं खलु मम पुव्वसंगतिए जंबूहीवे २ भारहे वासे दाहिणड्डभरहे वासे रायगिहे नयरे पोसहसालाए पोसहिए अभए नाम कुमारे अट्ठमभत्तं परिगिण्हित्ता णं मम मणसि करेमाणे २ चिट्ठति, तं सेयं खलु मम अभयस्स कुमारस्स अंतिए पाउन्भवित्तए, एवं संपेहेइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कमति २ वेउब्वियसमुग्घाएणं समोहणति २ संखेज्जाई जोयणाई दंडं निसिरति, तंज़हा-रयणाणं १ वइराणं २ वेरुलियाणं ३ लोहियक्खाणं ४ मसारगल्लाणं ५ हंसगन्माणं ६ पुलगाणं ७ सोगंधियाणं ८ जोइरसाणं ९ अंकाणं १० अंजणाणं ११ रयणाणं १२ जायरूवाणं १३
॥३८॥