________________
॥३७
तदाणंतर अभए कुमारे हाते कयबलिकम्मे जाव सव्वालंकारविभूसिए पायवंदत्ते पहारेत्थ गमणाए, तते णं से अभयकुमारे जेणेव सेणिए। राया तेणेव उवागच्छइ उवागच्छइत्ता सेणियं रायं ओहयमणसंकप्पं जाव पासइ २त्ता अयमेयारूवे अब्मथिए चिंतिए मणोगते संकप्पे समुप्पज्जित्था-अन्नया य ममं सेणिए राया एज्जमाणं पासति पासइत्ता आढाति परिजाणति सक्कारेइ सम्माणेइ आलवति संलवति अद्धासणेणं उवणिमंतेति मत्थयंसि अग्घाति, इयाणि ममं सेणिए राया णो आढाति णो परियाणइ णो सक्कारेइ णो समाणेइ णो इट्ठाहिं कंताहिं पियाहिं मणुनाहिं (मणामाहि) ओरालाहिं वग्गूहि आलवति संलवति नो अद्धासणेणं उवणिमंतेति णो मत्थयंसि अग्घाति य किंपि ओहयमणसंकप्पे झियायति, तं भवियव्वं णं एत्थ कारणेणं, तं सेयं खलु मे सेणियं रायं एयमट्ठ पुच्छित्तए, एवं संपेहेइ २ जेणामेव सेणिए राया तेणामेव उवागच्छइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट जएणं विजएणं वद्धावेइ वद्धावइत्ता एवं वदासी-तुब्भे णं ताओ ! अन्नया ममं एज्जमाणं पासित्ता आढाह परिजाणह.जाव मत्थयंसि अग्धा परियह आसणेणं उवणिमंतेह, इयाणि ताओ ! तुन्भे ममं नो आढाह जाव नो आसणेणं उवणिमंतेह किंपि ओहयमणसंकप्पा जाव झियायह तं भवियव्वं ताओ ! एत्थ कारणेणं, तओ तुब्भे मम ताओ ! एयं कारणं (एय) अगूहेमाणा असंकेमाणा अनिण्हवेमाणा अप्पच्छाएमाणा जहाभूतमवितहमसंदिद्धं एयमट्ठमाइक्खह, तते णं हं तस्स कारणस्स अंतगमणं गमिस्सामि, तते णं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे अभयकुमारं एवं वदासी-एवं खलु पुत्ता ! तव चुल्लमाउयाए धारिणीए देवीए तस्स गन्भस्स दोसु मासेसु अइक्कतेसु तइयमासे वट्टमाणे दोहलकालसमयंसि अयमेयारूरे दोहले पाउन्मवित्था-धन्नाओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियव्वं जाव विणिति, तते णं अहं पुत्ता धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं आएहि य उवाएहिं जाव उत्पत्ति अविंदमाणे ओहयमणसंकप्पे जाव झियायामि, तुम आगयंपि न याणामि तं एतेणं कारणेणं अहं पुत्ता ! ओहय जाव झियामि, तते णं से अभयकुमारे सेणियस्स रन्नो अंतिए एयमढे सोच्चा णिसम्म हट्ठ जाव हियए सेणियं रायं एवं वदासी-मा णं तुब्भे ताओ ! ओहयमण जाव झियायह अहण्णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवस्स अकालडोहलस्स मणोरहसंपत्ती भविस्सइत्तिकट्ट सेणियं रायं ताहि इट्ठाहि कंताहिं जाव समासासेड़, तते णं सेणिए राया अभयेणं कुमारेणं एवं वुत्ते समाणे हद्वतुढे जाव अभयकुमारं सक्कारेति संमाणेति २ पडिविसज्जेति ।। सूत्रं १५ ॥ __'अविंदमाणे'त्ति अलभमान: 'अयमेयारूवे'त्ति अयमेतद्रूप: आध्यात्मिकः-आत्माश्रय: चिन्तितः-स्मरणरूप: प्रार्थितो-लब्धुमाशंसित: मनोगत:-अबहि
॥३७॥