SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ताधर्मथाम् ३६॥ व सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने धारिणीए देवीए एयं अकालदोहलं बहूहि आएहि य उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य परिणामियाहि य चउव्विहाहिं वुद्धीहिं अणुचिंतेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिई वा उत्पत्ति वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति ॥ सूत्र १४ ॥ 'तए ण' मित्यादि, 'अविणिज्जमाणंसित्ति दोहदे अविनीयमाने-अनपनीयमाने सति असंप्राप्तदोहदा मेघादीनामजातत्वात् असंपूर्णदोहदा तेषामजातत्वेनैवासंपूर्णत्वात् अत एव असन्मानितदोहदा तेषामननुभवनादिति, तत: शुष्का मनस्तापेन शोणितशोषात् 'भुक्ख'त्ति बुभुक्षाक्रान्तेव अत एव निर्मांसा काहानं सू. १२ ई'ओलुग्ग'त्ति अवरुग्णा-जीर्णेव, कथमित्याह 'ओलुग्गं'त्ति अवरुग्णमिव-जीर्णमिव शरीरं यस्या: सा तथा, अथवा अवरुग्णा चेतसा अवरुग्गणशरीरा तथैव प्रमलितदुर्बला- स्नानभोजनत्यागात् क्लान्ता- ग्लानीभूता ओमंथिय'त्ति अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा, पांडुकितमुखी-दीनास्येव विवर्णं वदनं यस्याः सा तथा, क्रीडा- जलक्रीडादिका रमणमक्षादिभि: तत्त्रियां च परिहापयन्ती दीना दुःस्था दुःस्थं मनो यस्याः सा तथा यतो निरानन्दा उपहतो मनस: संकल्प:-युक्तायुक्तविवेचनं यस्याः सा तथा, यावत्करणात् 'करतलपल्हत्थमुही अट्टज्झाणोवगया झियाइत्ति आर्तध्यानं ध्यायतीति, 'नो आढाइत्ति नाद्रियते-नादरं करोति नो परिजानाति-न प्रत्यभिजानाति विचित्तत्वात्, 'संभंताउत्ति आकुलीभूता; शीघ्रमित्यादीनि चत्वार्यकार्थिकानि अतिसंभ्रमोपदर्शनार्थं 'जेणेव' त्यादि यत्र धारिणी देवी तत्रोपागच्छति स्मागत्य चावरुग्णादिविशेषणां धारणी देवीं पश्यति, वाचनान्तरे तु जेणेव' धारणीदेवी तेणेवेत्यत: पहारेत्थ गमणाए' इत्येतद्दश्यते, तत्र 'पहारेत्थ' संप्रधारितवान्-विकल्पितवानित्यर्थ: गमनाय-गमनाथ, तथा 'तए णं से सेणिए राया जेणेव धारणीदेवी तेणेव म उवागच्छति २ पासइत्ति पश्यति सामान्येन ततोऽवरुग्णादिविशेषणां पश्यतीति, 'दोच्चंपि'त्ति द्वितीयामपि वारामिति गम्यते, 'सवहसाविय'त्ति छ शपथान्-देवगुरुद्रोहिका भविष्यसि त्वं यदि विकल्पं नाख्यासीत्यादिकान्, वाक्यविशेषान् श्राविता-श्रोत्रेणोपलम्भिता शपथैर्वा श्राविता शपथश्राविता शपथशापिता वा तां करोति, किण्हं किन्न' मिति वा पाठो देवानुप्रिये ! एतस्यार्थस्यानर्हः श्रावणतायां 'मणोमाणसियंति मनसि जातं मानसिकं मनस्येव यद्वर्तते मानसिकं-दुःखं वचनेनाप्रकाशितत्वान्मनोमानसिकं रहस्यीकरोषि गोपयसीत्यर्थ: 'तिण्ह'मित्यादि त्रिषु मासेषु 'बहुपडिपुन्नाणं'ति ईषदूनेषु जत्तिहामि'त्ति यतिष्ये कर क्वचित्करिष्यामीति पाठः, 'अयमेयारूवस्स'त्ति अस्यैवंरूपस्य 'मणोरहसंपत्ती'ति मनोरथप्रधाना प्राप्तिर्यथा विचिन्तितेत्यर्थः, आर्य:र लाभैरीप्सितार्थहेतूनामुपायैः-अप्रतिहतलाभकारणै: आयं वा उवायं वा ठियं वा-स्थितं वा क्रमं वा स्थिरहेतुदोहदानां वेप्सितार्थस्य पाठान्तरे उत्पत्तिं वा तस्यैवेत्यर्थ: 8 ॥३६॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy