SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ॥३५ ।। दासचेडियाहिं दोच्वंपि तच्वंपि एवं वृत्ता समाणी (ताओ चेडीओ). णो आढाति णो परियाणति अणाढायमाणी अपरियाणमाणी तुसिणिया संचिट्ठति, तते णं ताओ अंगपडियारियाओं दासचेडियाओ धारिणीए देवीए अणाढातिज्जमाणीओ अपरिजाणीज्जमाणिओ तहेव संभंताओ समाणीओ धारणीए देवीए अंतियाओ पडिनिक्खमंति २ जेणेव सेणिए राया तेणेव उवागच्छति २ करतलपरिग्गहियं जाव कट्टु जएणं विजएणं वद्धावेंति वद्धावइत्ता एवं व० एवं खलु सामी ! किंपि अज्ज धारिणीदेवी ओलुग्गा ओलुग्गसरीरा जाव अट्टझाणोवगया झियायति, तते णं से सेणिए राया तासि अंगपाडियारियाणं अंतिए एयमठ्ठे सोच्चा णिसम्म तहेव संभंते समाणे सिग्धं तुरियं चवलं वेइयं जेणेव - धारिणीदेवी तेणेव ( पहारेत्थ गमणाए) उवागच्छइ उवागच्छत्ता धारणीं देवीं ओलुग्गं ओलुग्गसरीरं जाव अट्टझाणोवगयं झियायमाणि पासइ पासित्ता एवं वदासी-किन्नं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव अट्टझांणोवगया झियायसि ?, तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी नो आढाइ जाव तुसिणीया संचिट्ठति, तते णं से सेणिए राया धारिणीं देवीं दोच्वंपि तच्वंपि एवं वदासी- किन्नं तुमे देवाणुप्पिए ओलुग्गा जाव झियायसि ?, तते णं सा धारिणीदेवी सेणिएणं रन्ना दोच्वंपि तच्वंपि एवं वुत्ता समाणी तो आढाति णो परिजाणाति तुसिणीया संचिट्ठइ, तते णं सेणिए राया धारणि देवि सवहसावियं करेइ २ ता एवं वयासी- किण्णं तुमं देवाप्पिए ! अहमेयस्स अट्ठस्स अणरिहे सवणयाए ? ता णं तुमं ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सी करेसि, तते णं सा धारिणीदेवी सेणिएणं रन्ना सवहसाविया समाणी सेणियं रायं एवं वदासी एवं खलु सामी ! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे अकालमेहेसु दोहले पाउब्भूए-धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव भारगिरिपायमूलं आहिंडमाणीओ डोहलं विणिति, तं जड़ णं अहमवि जाव डोहलं विणिज्जामि, तते णं हं सामी ! अयमेयारूवंसि अकालदोहलंसि अविणिज्जमाणंसि ओलुग्गा जाव अट्टज्झाणोवयगा झियायामि, एएणं अहं कारणेणं सामी ! ओलुग्गा जाव अट्टज्झाणोवगया झियायामि, तणं से सेणिए राया धारिणीए देवीए अंतिए एयमट्टं सोच्चा णिसम्म धारिणि देविं एवं वदासी मा णं तुमं देवाणुप्पिए! ओलुग्गा जाव झियाहि अहं णं तहा जत्तिहामि (करिस्सामि) जहा णं तुब्धं अयमेयारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सइत्तिकट्टु धारिणीं देवीं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं वग्गूहिं समासासेइ २ जेणेव बाहिरिया उवट्ठाणसाला तेणामेव उवागच्छइ उवाँगच्छइत्ता 1134 11
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy