SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अ.१ स्वन कथन सू. १०-११ संगतो नितरां नादो- महान् घोषस्तेनेत्यर्थः अल्पेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिर्दृष्टा अत आह 'महया इड्डीए महया जुईए जुत्तीए वा महया बलेणं महया र का समुदएणं महया वरतुडियजमगसमगप्पवाइएणं' 'यमकसमकं' युगपत्, एतदेव विशेषणाहताधर्म- 'संखपणवपडहभेरिझल्लरि-खरमुहिहुडुक्कमुरवमुइंग-दुंदुहिनिग्घोसनाइयरइवेणं' तत्र शङ्खादीनां नितरां घोषो निर्घोषो-महाप्रयत्नोत्पादित: शब्दो नादितं- ध्वनिमात्रमेतद्वयलक्षणो यो रव: स तथा तेन, 'सिंघाडे'त्यादि, सिंघाडकादीनामयं विशेष, सिंघाडकं-जलजबीजं फलविशेष: तदाकृतिपथयुक्तं स्थान सिघाटकं, त्रिपथयुक्तं स्थानं त्रिकं चतुष्पथयुक्तं चतुष्कं त्रिपथभेदि चत्वरं चतुर्मुखं- देवकुलादि महापथो-राजमार्ग: पथ:-पथमात्रं, तथा र आसिक्तं-गन्धोदकेनेषत्सितं सकृद्वा सिक्तं सिक्तं त्वन्यथा शुचिकं-पवित्रं संमार्जितम्-अपहृतकचवरं उपलिप्तं च गोमयादिना यत्तत्तथा इ यावत्करणादुपस्थानशालावर्णक: पूर्वोक्त एव वाच्य; एवंभूतं नगरमवलोकयन्त्यो गुच्छा वृन्ताकीप्रभृतीनां लता: सहकारादिलता वृक्षा: सहकारादय: गुल्मा वंशीप्रभृतयः वल्लयःत्रपुष्यादिका: एतासां ये गुच्छा:- पल्लवसमूहास्तैर्यत् 'ओच्छवियंति अवच्छादितं वैभारगिरेयें: कटका:-देशास्तेषां ये पादा-अधोभागास्तेषां यन्मूलं-समीपं तत्तथा तत्सर्वत: समन्तात् 'आहिंडन्ति'त्ति आहिण्डन्ते-अनेन चैवमुक्तव्यतिकरभाजां सामान्येन स्त्रीणां प्रशंसाद्वारेणात्मविषयोऽकालमेघदोहदो र धारिण्या: प्रादुरभूदित्युक्तं, वाचनान्तरे तु 'आलोएमाणीओ २ आहिंडेमाणीओ २ डोहलं विणिति' विनयन्त्यपनयन्तीत्यर्थ, 'तं जति णं अहमवि मेहेस अब्भुग्गएसु जाव डोहलं विणेज्जामि' विनयेयमित्यर्थ: संगतश्चायं पाठ इति । उक्तदोहदाप्राप्तौ यत्तस्या: संपन्नं तदाह तए णं सा धारिणी देवी तंसि दोहलंसि अविणिज्जमाणंसि असंपन्नदोहला असंपुन्नदोहला असंमाणियदोहला सुक्का भुक्खा णिम्मंसा E. ओलुग्गा ओलुग्गसरीरा पमइलदुब्बला किलंता ओमंथियवयणनयणकमला पंडुइयमुही करयलमलियव्व चंपगमाला णित्तेया दीणविवण्णवयणा जहोचियपुण्फगंधमल्लालंकारहारं अणभिलसमाणी कीडारमणकिरियं च परिहावेमाणी दीणा दुम्मणा निराणंदा भूमिगयदिट्ठीया ओहयमणसंकप्पा जाव झियायइ, ततेणं तिसे धारिणीए देवीए अंगपडियारियाओ अभितरियाओ दासचेडीयाओ धारिणी देवी ओलुग्गं जाव झियायमाणि पासंति पासित्ता एवं वदासी-किण्णं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव झियायसि?, तते णं सा धारणी देवी ताहि अंगपडियारियाहिं अभितरियाहिं दासचेडियाहिं एवं वुत्ता समाणी नो आढाति णो य परियाणाति अणाढायमाणी अपरियाणमाणी तुसिणिया संचिट्टति, तते णं ताओ अंगपडियारियाओ अमितरियाओ दासचेडियाओ धारिणीं देवीं दोच्चंपि तच्चपि एवं वयासी-किन्नं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीराजाव झियायसि ?, तते णं सा धारिणीदेवी ताहि अंगपडियारियाहिं अभितरियाहिं ॥३४॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy