________________
५९
तालाभिधानवृक्षपत्रवृन्तं पत्तछोट इत्यर्थः तदाकारं वा चर्ममयं वीजनकं तु वंशादिमयमेवान्तर्ग्राह्यदण्डं एतैर्जनितो यो वातस्तेन 'सफुसिएणं' सोदकबिन्दुना का अन्तःपुरजनेन समाश्वासिता सती मुक्तावलीसन्निकाशा या: प्रपतन्त्योऽश्रुधारास्ताभि: सिञ्चन्ती पयोधरौ, करुणा च विमनाश्च दीना च या सा तथा, रुदन्ती-साश्रुपातं शब्दं विदधाना क्रदन्ती-ध्वनिविशेषेण तेपमाना-स्वेवलालादि क्षरन्ती शोचमाना-हृदयेन विलपन्ती-आर्तस्वरेण ५ ॥सू.२६ ॥
तुमंसि णं जाया। अम्हं एगे पुत्ते इटे कंते पिए मणुन्ने मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूते जीवियउस्सासया इए) हिययाणंदजणणे उंबरपुष्पं व दुल्लभे सवणयाए किमंग पुण पासणयाए ? णो खलु जाया! अम्हे इच्छामो खणमवि विप्पओगं सहित्तते तं भुंजाहि ताव जाया! विपुले माणुस्सए कामभोगे जाव ताव वयं जीवामो तओ पच्छा अम्मेहि कालगतेहिं परिणयवए वड्डियकुलवंसतंतुकमि निरावयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगारातो अणगारियं पव्वइस्ससि १ । - तते णं से मेहे कुमारे अम्मापिऊर्हि एवं वुत्ते समाणे अम्मापियरो एवं वदासी-तहेव णं तं अम्मतायो ! जहेव णं तुम्हे ममं एवं वदह तुमंसि
णं जाया! अम्हं एगे पुत्ते तं चेव जाव निरावयक्खे सगणस्स ३ जाव पव्वइस्ससि, एवं खलु अम्मयाओ! माणुस्सए भवे अधुवे अणियए असासए वसणसउवद्दवाभिमूते विज्जुलयाचंचले अणिच्चे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझन्भरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्स विप्पजहणिज्जे से केणं जाणति अम्मयाओ! के पुब्बि गमणाए के पच्छा गमणाए?, तं इच्छामि णं अम्मयाओ! तुब्मेहिं अब्मणुनाते समाणे समणस्स भगवतो० जाव पव्वतित्तए २।।
तते णं तं मेहं कुमारं अम्मापियरो एवं वदासी-इमातो ते जाया! सरिसियाओ सरिसत्तयाओ सरिसव्वयाओ __ सरिसलावन्नरूवजोव्वणगुणोववेयाओ सरिसेहितो रायकुलेहितो आणियल्लियाओ भारियाओ, तं भुंजाहि णं जाया। एताहिं सद्धिं विपुले माणुस्सए कामभोगे तओ पच्छा भुत्तभोगे समणस्स ३ जाव पव्वइस्ससि ३।।
तते णं से मेहे कुमारे अम्मापितरं एवं वदासी - तहेव णं अम्मयाओ! जन्नं तुब्भे ममं एवं वदह इमाओ ते जाया! सरिसियाओ जाव समणस्स ३ पव्वइस्ससि, एवं खलु अम्मयाओ! माणुस्सगा कामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा
सोणियासवा दुरुस्सासनीसासा दुरूयमुत्तपुरिसपूयबहुपडिपुन्ना उच्चारपासवणखेलजल्लसिंघाणग-वंतपित्त-सुक्कसोणितसंभवा अधुवा म अणितिया असासया सडणपडणविद्धंसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा, से के णं अम्मयाओ! जाणंति के पुबि गमणाए
॥५९ ॥