________________
ज्ञाताधर्मकथाइम्
1५८॥
कलाग्रहणं
कमलमाला तक्खणउलुगदुब्बलसरीरा लावन्नसुन्ननिच्छायगयसिरीया पसिढिलभूसणपडतखुम्मियसंचुन्नियधवलवलयपब्मट्ठउत्तरिज्जा सूमालविकिन्नकेसहत्था मुच्छावसणच्छचेयगरुई परसुनियत्तव्व चंपकलया निव्वत्तमहिमव्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्ति पडिया ४।
तते णं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निव्वावियगायलट्ठी उक्खेवणतालवंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडंतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी ५ ॥ सूत्र २६ ॥
__ 'सदहामी' त्यादि, श्रद्दधे-अस्तीत्येवं प्रतीपद्ये नैर्ग्रन्थं प्रवचन-जैनं शासनं, एवं पत्तियामित्ति प्रत्ययं करोम्योति भावः, रोचयामि-करणरुचिविषयीकरोमि * चिकीर्षामीत्यर्थः किमुक्तं भवति?–अभ्युतिष्ठामि अभ्युपगच्छामीत्यर्थः तथा एवमेवैतत् यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः, तथैव तद्यथा वस्तु, किमुक्तं
भवति?-अवितथं सत्यमित्यर्थः अत 'इच्छिए' इत्यादि प्राग्वत्, 'इच्छिए'त्ति इष्टः, 'पडिच्छिए'त्ति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः म अभिरूचितः-स्वादुभावमिवोपगतः 'आगाराओ'त्ति गेहात् निष्क्रम्यानगारिता-साधुतां प्रवजितु मे ३।। A 'मणोमाणसिएणं'तिमनसि भवं यन्मानसिकं तन्मनोमानसिकं तेन अबहिर्वृत्तिनेत्यर्थ: तथा स्वेदागता:आगतस्वेदारोमकूपा येषु तानिस्वेदागतरोमकूपाणि,
तत एवं प्रगलन्ति - क्षरन्ति विलीनानि च क्लिन्नानि गात्राणि यस्याः सा तथा शोकभरेण प्रवेपिताङ्गी-कम्पितगात्रा या सा तथा, निस्तेजा, दीनस्येव - विमनस इव र वदनं वचनं वा यस्याः सा तथा तत्क्षणमेव-प्रव्रजामीति वचनश्रवणक्षणे एव अवरुग्णं - म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या निश्छाया-गतश्रीका च या सा तथेति, पदचतुष्टयस्य कर्मधारयः, दुर्बलत्वात् प्रशिथिलानि भूषणानि यस्याः सा तथा, कृशीभूतबाहुत्वात्पतन्ति - विगलन्ति खुम्मियत्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च भूपातादेव भग्नानि धवलवलयानि यस्याः सा तथा, प्रभ्रष्टमुत्तरीयं च यस्याः सा तथा, तत: पदत्रयस्य कर्मधारय: सुकुमारो विकीर्ण: केशहस्त: - केशपाशो यस्याः सा तथा मूच्छार्वशानष्टे चेतसि सति गुर्वी - अलघुशरीरा या सा तथा, परशुनिकृत्तेव चम्पकलता
कुट्टिमतले पतितेति सम्बन्धः, निवृत्तमहेवेन्द्रयष्टिः इन्द्रकेतुर्वियुक्तसन्धिबन्धना श्लथीकृतसन्धाना धसतीत्यानुकरणे४ है ससंभ्रमं व्याकुलचित्ततया उवत्तियाए' त्ति अपवर्तितया क्षिप्तया त्वरितं शीघ्रं काञ्चनभृङ्गारमुखविनिर्गता या शीतलजलविमलधारा तथा परिषिच्यमाना
निर्वापिता - शीतलीकृता गात्रयष्टिर्यस्याः सा परिषिच्यमाननिर्वापितगात्रयष्टिः उत्क्षेपको वंशदलादिमयो मुष्टिग्राह्यो दण्डमध्यभाग: तालवृन्तं