________________
॥५७
तदुत्तरासङ्गकरणं च-उत्तरीयस्य न्यासविशेषस्तेन, चक्षुःस्पर्श-दर्शने अञ्जलिप्रग्रहेण- हस्तजोटनेन मनस एकत्वकरणेन एकाग्रत्वविधानेनेति भावः, छोर क्वचिदेगत्तभावेणंति पाठः, अभिगच्छतीति प्रक्रमः 'महइमहालयाए' त्ति महातिमहत्याः धर्म-श्रुतचारित्रात्मकं आख्याति, स च यथा जीवा बध्यन्ते कर्मभिः
मिथ्यात्वादिहेतुभिर्यथा मुच्यन्ते तैरेव ज्ञानाद्यासेवनतः यथा संक्लिश्यन्ते अशुभपरिणामा भवन्ति आख्यातीति, इहावसरे धर्मकथा उपपातिकोक्ता भणितव्या, अत्र के च बहुम्रन्थ इति न लिखितः ॥ २५ ॥
तते णं मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा णिसम्म हट्ठतुढे समणं भगवं महावीरं तिक्खुत्तो आदाहिणं पदाहिणं करेति २ वंदति नमसइ २ एवं वदासी-सदहामि णं भंते ! णिग्गंथं पावयणं एवं पत्तियामि णं रोएमिणं अन्भटेमि णं भंते ! निग्गथं पावयणं एवमेयं भंते ! तहमेयं अवितहमेयं इच्छितमेयं पडिच्छियमेयं भंते ! इच्छितपडिच्छिमेयं भंते ! से जहेव तं तुब्मे वदह जं नवरं देवाणुप्पिया!
अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ता णं पव्वइस्सामि, अहासुहं देवाणुप्पिया! मा पडिबंध करेह १। ___ तते णं से मेहे कुमारे समणं ३ वंदति नमंसति २ जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति २ त्ता चाउग्घंटं आसरहं दूरूहति २ महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मज्झमझेणं जेणामेव सए भवणे तेणामेव उवागच्छति २त्ता चाउग्घंटाओ आसरहाओ पच्चोरूहति २ जेणामेव अम्मापियरो तेणामेव उवागच्छति २त्ता अम्मापिऊणं पायवडणं करेति २ एवं वदासी-एवं खलु अम्मयाओ! मए समणस्स भगवतो महावीरस्स अंतिए धम्मे णिसंते सेवि य मे धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं तस्स मेहस्स अम्मापियरो एवं वदासी-धन्नेसि तुमं जाया! संपुन्नो० कयत्थो० कयलक्खणोऽसि तुम जाया ! जन्नं तुमे समणस्स ३ अंतिए धम्मे णिसंते सेवि य ते धम्मे इच्छिते पडिच्छिते अभिरुइए।
तते णं मेहे कुमारे अम्मापियरो दोच्चंपि तच्चंपि एवं वदासी-एवं खलु अम्मयातो ! मए समणस्स ३ अंतिए धम्मे निसंते सेवि य मे धम्मे० इच्छिपडिच्छिए अभिरूइए, तं इच्छामि णं अम्मयाओ ! तुम्भेहिं अब्भणुनाए समाणे समणस्स भगवतो महावीरस्स अंतिए मुंडे भवित्ताणं आगारातो अणगारियं पव्वइत्तए ३ ।। तते णं सा धारिणी देवी तमणिटुं अकंतं अप्पियं अमणुन्नं अमणामं असुयपुव्वं फरुसं गिरं सोच्चा णिसम्म इमेणं एतारूवेणं मणोमाणसिएणं महया पुत्तदुक्खेणं अभिभूता समाणी सेयागयरोमकूवपगलंतविलीणगाया सोयभरपवेवियंगी णित्तेया दीणविमणवयणा करयलमलियव्व
॥५
॥