________________
ज्ञाताधर्म
कथाङ्गम्
।। ५६ ।।
मुखं येषां ते एकाभिमुखा - निर्गच्छन्ति, 'इमं च णं' ति इतश्व 'रायमग्गं च आलोएमाणे एवं च णं विहरइ १ । तसे
कुमारे ते बहवे उग्गे जाव एगदिसाभिमुहे निग्गच्छमाणे पासइ पासित्ता' इत्यादि स्फुटं इन्द्रमहः - इन्द्रोत्सवः एवमन्यान्यपि पदानि, नवरं स्कंदः- कार्तिकेयः रुद्रः प्रतीतः शिवो- महादेवः वैश्रमणो- यक्षराट् नागो-भवनपतिविशेषः यक्षो भूतश्च व्यन्तरविशेषौ चैत्यं सामान्येन प्रतिमा पर्वतः प्रतीत उद्यानयात्रा-उद्यानगमनं गिरियात्रा - गिरिगमनं 'गहियागमणपवित्तिए' ति परिगृहीतागमनप्रवृत्तिको गृहीतवार्त्त इत्यर्थः २ ॥ सू. २४ ॥
ततेां से मेहे कंचुइज्जपुरिसस्स अंतिए एतमहं सोच्चा णिसम्म हट्ठतुट्ठे कोडुंबियपुरिसे सहावेति २ एवं वदासी खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह, तहत्ति उवणेंति, तते णं से मेहे पहाते जाव सव्वालंकारविभूसिए चाउग्घंटं आसरहं दूरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरविंदपरियालसंपरिवुडे रायगिहस्स नगरस्स मज्झं मज़्झेणं निग्गच्छति २ जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २ त्ता समणस्स भगवओ महावीरस्स छत्तातिछत्तं पडागातिपडागं विज्जाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासति पासित्ता चाउग्घंटाओ आसरहाओ पच्चोरुहति २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तं जहा सचित्ताणं दव्वाणं विज(ओ) सरणयाए, अचित्ताणं दव्वाणं अविउसरणयाए एगसाडियउत्तरासंगकरणेणं चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं, (एगत्तभावेण ) जेणामेव समणे भ० महावीरे तेणामेव उवागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेति २ वंदति णमंसइ २ समणस्स ३ णच्चासन्ने नातिदूरे सुस्सूसमाणे नम॑समाणे अंजलियउडे अभिमुहे विणएणं पज्जुवासति, तए णं समणे ३ मेहकुमारस्स तीसे य महतिमहालियाए परिसाए मज्झगए विचित्तं धम्ममातिक्खति जहा जीवा बुज्झंति मुच्चंति जह य संकिलिस्संति धम्मकहा भाणियव्वा जाव परिसा पडिगया ॥ सूत्रं २५ ।।
'चाउग्घंटं आसरहं' ति चतस्रो घंटा अवलंबमाना यस्मिन् स तथा, अश्वप्रधानो रथोऽश्वरथः, युक्तमेव अश्वादिभिरिति, 'दूरूढे’ति आरूढ़ः ‘महया' इत्यादि महद् यत् भटानां चटकरं वृन्दं विस्तारवत्समूहस्तल्लक्षणो यः परिवारस्तेन संपरिवृतो यः स तथा । जृम्भदेवास्तिर्यग्लोकचारिणः 'ओवयमाणे'त्ति अवपततो-व्योमाङ्गणादवतरतः 'उप्पयंते 'त्ति भूतलादुत्पततो दृष्टवा ' सचितेत्यादि सचित्तानां द्रव्याणां पुष्पताम्बूलादीनां 'विउसरणयाए 'त्ति व्यवसरणेन व्युत्सर्जनेनाचित्तानां द्रव्याणामलङ्कारवस्त्रादीनामव्यवसरणेन- अव्युत्सर्जनेन, क्कचिद्वियोसरणयेति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन- परिहारेण, उक्तं च- 'अवणेइ पंच ककुहाणि रायवरवसभचिंधभूयाणि । छत्तं खग्गोवाणह मउडं तह चामराओ य ॥ १ ॥ त्ति एक शाटिका यस्मिंस्तत्तथा च
अ. १
मेघ
जन्म
उत्सवा सू. २०
॥५६॥