________________
सारत्थं ति · सारथ्यं सारथिकर्म, 'तए णं सा किडाविए' त्यादौ यावत्करणादेवं दृश्यं 'साभावियहंसा चोद्दहजणस्स उस्सुयकरं विचित्तमणिरयणबद्धच्छरुहं'ति तत्र क्रीडापिका-क्रीडनधात्री 'साभावियहस'त्ति साभाविक:-अकैतवकृतो घर्षोघर्षणं यस्य स तथा तं दर्पणमिति योगकर
र 'चोदहजणस्स ऊसुयकरे'ति तरुणलोकस्य औत्सुक्यकर- प्रेक्षणलम्पटत्वकरं 'विचित्तमणिरयणबद्धच्छरुहति विचित्रमणिरत्नैर्बद्धः छरुको-मुष्टिग्रहणस्थानं का ।।२६३
यस्य स तथा तं 'चिल्लगे' दीप्यमानं दर्पण-आदर्श 'दप्पणसंकंतबिंबसंदसिए य सेत्ति दर्पणे सङ्क्रान्तानि यानि राज्ञां बिम्बानि-प्रतिबिम्बानि तै: संदर्शिता: ।
-उपलम्भिता ये ते तथा तांश्च से-तस्या दक्षिणहस्तेन दर्शयति स्म द्रोपद्या इति प्रक्रम: प्रवरराजसिंहान्, स्फुटमर्थतो विशदं वर्णत: विशुद्धं शब्दार्थदोषरहति परिभितं-स्वरघोलनाप्रकारोपेतं गम्भीरं-मेघशब्दवत् मधुरं-कर्णसुखकरं भणितं-भाषितं यस्या: क्रीडादिकाया: सा तथा तां, मातापितरौ वंश-हरिवंशादिकंड
सत्त्वं-आपत्स्ववैक्लव्यकरमध्यवसानकरं च सामर्थ्य बलं गोत्रं-गौतमगोत्रादि विक्रान्ति-विक्रमं कान्ति-प्रभां पाठान्तरेणकीर्तिं वा-प्रख्याति - का बहुविधागम-नानाविधशास्त्रविशारदमित्यर्थ: माहात्म्यं-महानुभावतां कुलं-विशस्यावान्तरभेदं शीलं च-स्वभावं जानाति या सा तथा कीर्तनं करोति स्मेति,
वृष्णिपूङ्गवानां-यदुपुङ्गवानां यदुप्रधानानां दशाराणां-समुद्रविजयादीनां दशारस्य वा-वासुदेवस्य ये वरा वीराश्च पुरुषास्ते तथा ते च ते त्रैलोक्येऽपि बलवन्तश्चेति र विग्रहस्ततस्तेषां, शत्रुशतसहस्राणां-रिपुलक्षाणां मानमवमृद्गन्ति ये ते तथा तेषां, तथा भविष्यतीति भवा-भाविनी सा सिद्धिर्येषां ते भवसिसिद्धिकास्तेषां मध्ये वरपुण्डरीकाणीव वरपुण्डरीकाणि ये ते तथा तेषां, 'चिल्लगाणं'ति दीप्यमानानां तेजसा तथा बल-शारीरं वीर्य-जीवप्रभवं रूपं-शरीरसौन्दर्य यौवनं-तारुण्यं AS गुणान्-सौन्दर्यादीन् लावण्यं च-स्पृहणीयतां कीर्तयति या सा तथा, क्रीडापिकाकीर्तनं करोति स्म, पूर्वोक्तमपि किञ्चिद्विशेषाभिधानायाभिहितमिति न दुष्टं २।। ___'समइच्छमाणी'ति समतिक्रामन्ती, 'दसद्धवण्णेणं'तीह श्रीदामगण्डेन पूर्वगृहीतेनेति सम्बन्धनीयं ३ ॥सूत्रं १२६ ॥
तते णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहूणं रायसहस्साणं करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! हस्थिणाउरे नयरे पंचण्हं पंडवाणं दोवतीए ए देवीए कल्लाणकरे भविस्सति तं तुन्भे णं देवाणुप्पिया! ममं अणुगिण्हमाणा अकाल-परिहीणं (अकालए) समोसरह, तते णं वासुदेवपामोक्खा पत्तेयं २ जाव पहारेत्थ गमणाए । तते णं से पुंडराया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं
॥२६३ ॥ तुब्मे देवाणुप्पिया! हत्थिणाउरे पंचण्हं पंडवाणं पंच पासायवडिसए कारेह अब्भुग्गयमूसिय वण्णओ जाव पडिरूवे। तते णं ते कोडुंबियपुरिसा पडिसुणेति जाव करावेंति, तते णं से पंडुए पंचहिं पंडवेहिं दोवईए देवीए सद्धि हयगयरहपवरजोह-कलियाए जाउरंगिणीए सेणाए सद्धिं संपरिवुडे कंपिल्लपुराओ पडिनिक्खमइ २ जेणेव हत्थिणाउरे तेणेव उवागए १।