________________
ज्ञाताधर्म
कथाङ्गम्
अ.१४ नृपस्य बोधः सू. ११०
॥२६४॥
__तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुंबिय-पुरिसा सद्दावेइ २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! हत्थिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे कारेह अणेगखंभसय तहेव जाव पच्चप्पिणंति, तते णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता हट्ठतुढे पहाए कयबलिकम्मे जहा दुपए जाव जहारिहं आवासे दलयति, तते णं ते वासुदेवपामुक्खा बहवे रायसहस्सा जेणेव सयाई २ आवासाइं तेणेव उवागच्छंति तहेव जाव विहरंति, तते णं से पंडुराया हत्थिणाउरं णयरं अणुपविसति २ कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-तुब्भे णं देवाणुप्पिया! विउलं असण-पाण-खाइम-साइमं उवणेह तेवि तहेव जाव उवणेति, तते णं ते वासुदेवपामोक्खा बहवे राया ण्हाया कयवलिकम्मा तं विपुलं असण ४ आसाएमाणा तहेव जाव विहरंति २।
। तते णं से पंडुराया पंच पंडवे दोवतिं च देवि पट्टयं दुरूहेति २ सीयापीएहिं कलसेहिं पहावेंति २ कल्लाणकारं करेति २ ते वासुदेवपामोक्खे बहवे रायसहस्से विपुलेणं असण ४ पुष्फवत्थेणं सक्कारेति सम्माणेति जाव पडिविसज्जेति, तते णं ताई वासुदेवपामोक्खाई बहूहिं रायसहस्साइं पंडूएण रण्णा विसज्जिया समाणा जेणेव साइं साइं रज्जाइं जेणेव साइं साइं नगराइं तेणेव पडिगयातिं ३ ॥सूत्रं १२७ ॥ 'कल्लाणकारे'त्ति कल्याणकरणं मङ्गलकरणमित्यर्थ: ३ ॥सूत्रं १२७॥
तते णं ते पंच पंडवा दोवतीए देवीए सद्धिं अंतो अंतेउर-परियाल सद्धिं कल्लाकल्लि वारंवारेणं ओरालाति भोगभोगाई भुंजमाणा विहरंति, तते णं से पंडू राया अन्नया कयाई पंचर्हि पंडवेहिं कोंतीए देवीए दोवतीए देवीए या सद्धिं अंतो अंतेउरपरियाल सद्धिं संपरिवुडे सीहासणा-वरगते यावी विहरति १। ।
इमं च मं कच्छुल्लणारए दंसणेणं अइभद्दए विणीए अंतो २ य कलुसहियए मज्झत्थोवत्थिए य अल्लीण-सोम-पियदंसणे सुरूवे अमइल-सगल-परिहिए कालमिय-चम्म-उत्तरासंग-रइयत्थे दण्ड-कमण्डलु-हत्थे जडा-मउड-दित्तसिरए जन्नोवइय-गणेत्तिय-मुंजमेहलवागलधरे हत्थकय-कच्छभीए पियगंधब्वे धरणि-गोयर-प्पहाणे संचरणावरण-ओवयण-उप्पयणिलेसणीसु य संकामणि-अभिओगपण्णत्ति-गमणी-थंभणीसु य बहुसु विज्जाहरीसु विज्जासु विस्सुयजसे इढे रामस्स य केसवस्स य पज्जुन्न-पईव-संब-अनिरुद्धणिसढउम्मुय-सारणगय-सुमुह-दुम्मुहातीण जायवाणं अधुट्ठाण कुमारकोडीणं हिययदइए संथवए कलह-जुद्ध-कोलाहलप्पिए
॥२६४॥