SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ।। २६५ ।। भंडणाभिलासी बहुसु य समर सय संपराएसु दंसणरए समंतओ कलहं सदक्खिणं अणुगवेसमाणे असमाहिकरे दसार- वरवीर- पुरिस - तिलोक्क- बलवगाणं आमंतेऊण तं भगवतीं एक्क (संका) मणि गगण-गमणदच्छं उप्पइओ गगण-मभिलंघयंतो गामागर - नगर - खेड - कब्बड-मडंब - दोणमुह-पट्टण-सवा (वा) ह-सहस्समंडियं थिमियमेइणीतलं णिब्भरजनपयं वसुहं ओलोइंतो रम्मं हथिणारं उवागए पंडुरायभवणंसि अइवगण समोवइए २ । तणं से पंडुराया कच्छुल्ल - नारयं एज्जमाणं पासति २ पंचहि पंडवेहिं कुंतीए य देवीए सद्धि आसणातो अब्भुट्टेति २ कच्छुल्लनारयं सत्तट्ठपयाई पच्चुग्गच्छइ २ तिक्खुत्तो आयाहिण-पयाहिणं करेति २ वंदति णमंसति महरिहेणं आसणेणं उवणिमंतेति, तते णं से कच्छुलनारए उदग-परिफोसियाए दब्भोवरिपच्चत्थुयाए भिसियाए णिसीयति २ पंडुरायं रज्जे जाव अंतेउरे य कुसलोदंतं पुच्छड़, तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढंति जाव पज्जुवासंति, तए णं सा दोवई कच्छुल्लनारयं अस्संजयं अविरयं अपडिहय-पच्चक्खाय-पावकम्मंतिकट्ट नो आढाति नो परियाणइ नो अब्भूट्टेति नो पज्जुवासति ३ ॥ सूत्रं १२८ ।। 'इमं च णं'ति इतश्च 'कण्छुल्लनारए ति एतन्नामा तापस, इह क्वचिद्यावत्करणादिदं दृश्यं, 'दंसणेणं अइभद्दए' भद्रदर्शन इत्यर्थ; 'विणीए अंतो अंत य कलुसहियए' अन्तरान्तरा दुष्टचित्तः केलीप्रियत्वादित्यर्थः 'मज्झत्थउवत्थिए य' माध्यस्थ्यं समतामभ्युपगतो व्रतग्रहणत इति भाव; 'अल्लीणसोमपियदंसणे सुरूवे' आलीनानां आश्रितानां सौम्यं अरौद्रं प्रियं च दर्शनं यस्य स तथा 'अमइलसगलपरिहिए' अमलिनं सकलं अखण्डं शकलं वा खण्डं वल्कवास इति गम्यते परिहितं निवसितं येन स तथा, 'कालमियचम्मउत्तरासंगरइयवत्थे' कालमृगचर्म उत्तरासङ्गेन रचितं वक्षसि येन से तथा 'दंडकमंडलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलावागलधरे' गणेत्रिका-रुद्राक्षकृतं कलाचिकाभरणं मुञ्जमेखला - मुञ्जमयः कटीदवरक: वल्कलं-तरुत्वक्, 'हत्थकयकच्छभीए' कच्छपिका तदुप-करणविशेष, 'पियगंधव्वे' गीतप्रिय, 'धवणिगोयरप्पहाणे' आकाशगामित्वात्, 'संचरणावरणउवयणिलेसणीसु य संकामणिअभिओगपण्णत्तिगमणीथंभणीसु य बहुसु विज्जाहरीसु विज्जासु विस्सुयजसे' इह सञ्चरण्यादिविद्यानामर्थः शब्दानुसारतो वाच्यः, विद्याधरसम्बन्धिनीषु विश्रुतयशा :- ख्यातकीर्त्तिः, 'इट्ठे रामस्स केसवस्स पज्जुन्नपईवसंबअनिरूद्धनिसढउम्मुयसारणगयसुमुहदुम्मुहाईणं जायवाणं अद्भुद्वाणं कुमारकोडीणं हिययदइए' वल्लभ इत्यर्थ, 'संथवे' एतेषां संस्तावक, 'कलहजुद्धकोलाहलप्पिए' कहलो वाग्युद्धं युद्धं तु-आयुधयुद्धं कोलाहलो- बहुजनमाहध्वनि, 'भंडणाभिलासी' भंडनं पिष्टातकादिभिः 'बहुसु य 'विज्जाहरिसु य • ॥ २६५ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy