SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम् नृपस्य पृथक्त्वं सू.१०८ ॥२६२ ।। उवागच्छति २ किड्डावियाए लेहियाए सद्धि चाउग्घंटं आसरहं दुरूहति, तते णं से धट्ठज्जुणे कुमारे दोवतीए कण्णाए सारत्थं करेति, तते णं सा दोवती रायवरकण्णा कंपिल्लपुरं नयरं मझमझेणं जेणेव सयंवरमंडवे तेणेव उवागच्छति २ रहं ठवेति रहाओ पच्चोरुहति २ किड्डावियाए लेहियाए य सद्धिं सयंवरमंडपं अणुपविसति करयल जाव तेसिं वासुदेवपामुक्खाणं बहूणं रायवरसहस्साणं पणामं करेति १। तते णं सा दोवती रायवरकन्ना एगं महं सिरिदामगंडं किं ते? पाडलमल्लियचंपय जाव सत्तच्छयाईहिं गंधद्धणि मुयंत परमसुहफासं दरिसणिज्जं गिण्हति, तते णं सा किड्डाविया जाव सुरूवा जाव वामहत्थेणं चिल्लगं दप्पणं गहेऊण सललियं दप्पणसंकंतबिंब-संदसिए य । से दाहिणेणं हत्थेणं दरिसिए पवररायसीहे फुड-विसय-विशुद्ध-रिभिय-गंभीर-महुर-भणिया सा तेसिं सव्वेसिं पत्थिवाणं अम्मापिऊणं वंस-सत्त-सामत्थ-गोत्त-विक्कंति-कंति-(कित्ति) -बहुविह-आगम-माहप्प- (रूव-जोव्वण-गुण-लावण्ण) -कुल-सील-जाणिया कित्तणं करेइ, पढमं ताव वण्हिपुंगवाणं दसदसार-वीरपुरिसाणं तेलोक्क-बलवगाणं सत्तुसय-सहस्समाणावमद्दगाणं भवसिद्धि-पवरपुंडरीयाणं । चिल्लगाणं बल-वीरिय-रूव-जोव्वण-गुण-लावन्न-कित्तिया कित्तणं करेति, ततो पुणो उग्गसेणमाईणं जायवाणं, भणति य-सोहग्गरूवकलिए वरेहि वरपुरिसगंधहत्थीणं जो हु ते होइ हिययदइओ २।। तते णं सा दोवई रायवरकन्नगा बहूणं रायवर-सहस्साणं मज्झंमज्झेणं समतिच्छमाणी २ पुवकयणियाणेणं चोइज्जमाणी २ जेणेव पंच पंडवा तेणेव उवागच्छति २ ते पंचपंडवे तेणं दसद्धवण्णेणं कुसुमदाणेणं आवेढिय-परिवेढियं करेति २ त्ता एवं वयासी-एए णं मए पंच पंडवा वरिया, तते णं तेसिं वासुदेव-पामोक्खाणं बहूणि रायसहस्साणि महया २ सद्देणं उग्रोसेमाणा २ एवं वयंति-सुवरियं खलु भो! दोवइए रायवरकन्नाए २ तिकट्ट सयंवर-मंडवाओ पडिनिक्खमंति २ जेणेव सया २ आवासा तेणेव उवागच्छति, तते णं धट्ठज्जुण्णे कुमारे पंच पंडवे दोवर्ति रायवरकण्णं च चाउग्घंटं आसरहं दुरूहावेति २ त्ता कंपिल्लपुरं मज्झमझेणं जाव सयं भवणं अणुपविसति, तते णं दुवए राया पंच पंडवे दोवई रायवरकण्णं पट्टयं दुरूहावेति २ सेयापीएहि कलसेहि मज्जावेति २ अग्गिहोम कारवेति पंचण्हं पंडवाणं दोवतीए य पाणिग्गहणं करावेइ, तते णं से दुवए राया दोवतीए रायवरकण्णयाए इमं एयारूवं पीतिदाणं दलयति, तंजहा अट्ट हरिणकोडीओ जाव अट्ठ पेसणकारीओ दासचेडीओ, अण्णं च विपुलं धणकणग जाव दलयति, तते णं से दुवए राया ताई वासुदेवपामोक्खाई विपुलेणं असण-पाण-खाइम-साइमेणं पुष्फवस्थगंधमल्लालंकारेणं सक्कारेइ सम्माणेइ २ पडिविसज्जेति ३ ॥ सूत्र १२६ ॥ ॥२२॥ श्री
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy