________________
॥२९९॥
एवं वयासी-मा णं अम्हे पुत्ता ! एगमवि जीवियाओ ववरोवेमो एस णं सुंसुमाए दारियाए सरीरए णिप्पाणे जाव जीवविप्पजढे तं सेयं खलु पुत्ता! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए, तते णं अम्हे तेणं आहारेणं अवत्थद्धा समाणा रायगिहं संपाउणिस्सामो, तते णं ते पंच पुत्ता धण्णेणं सत्थवाहेणं एवं वुत्ता समाणा एयमढे पडिसुणेति, तते णं धण्णे सत्थवाहे पंचहिं पुत्तेहिं सद्धि अरणिं करेति २ सरगं च करेति २ सरएणं अरणिं महेति २ अग्गि पाडेति २ अग्गि संधुक्खेति २ दारुयाति परिक्खेवेति २ अग्गि पज्जालेति २ सुंसुमाए दारियाए मंसं च सोणियं च आहारेंति, तेणं आहारेणं अवत्थद्धा समाणा रायमिहं नयरिं संपत्ता मित्तणाई अभिसमण्णागया तस्स य विउलस्स।
धणकणगरयण जाव आभागी जायावि होत्था, तते णं से धण्णे सत्थवाहे सुंसुमाए दारियाए बहूई लोइयाति जाव विगयसोए जाए यावि ह होत्था ६ ॥सूत्रं १४५ ॥
_ 'मूड्याहिं'ति मूकीकृताभिनि:शब्दीकृताभिरित्यर्थः, 'उदगवत्थि'त्ति जलभृतदृति: जलाधारचर्ममयभाजनमित्यर्थः 'जो णं णवियाए'त्यादि यो हि
नविकाया:-अग्रेतनभवभाविन्या: मातुर्दग्धं पातुकाम: स निर्गच्छतु यो मुमूर्षुरित्यर्थ; अगामियंति अग्रामिकं 'दीहमद्धं'ति दीर्घमार्ग २।। र 'पयमग्गविहिं ति पदमार्गप्रचारं, 'पम्हट्ठदिसाभाए'त्ति विस्मृतदिग्भागः, अंतरा चेव कालगए'त्ति इह एतावदेवोपयोगीति आवश्यकादिप्रसिद्धं तदीयं
शेषचरितं साधुदर्शनोपशमाधुपदेशेन सम्यक्त्वपरिभावनवज्रतुण्डकीटिकाभक्षणदेवलोकगमनलक्षणं नोक्तमिति न विरोध: सम्भावनीय; उपनयग्रन्थ, पूर्ववत् ३ । E 'वाहपामोक्खं'ति अश्रुविमोचनं ४ ।
'पिया'इत्यादौ पितोपचारतो लोकेऽन्योऽपि रूढो, यदाह-"जनेता चोपनेता च, यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता, पञ्चैते पितरः स्मृताः
॥१॥” इति जनकग्रहणं स्थापका:-गृहस्थधर्मे दारादिसङ्ग्रहणात् प्रतिष्ठापका:-राजादिसमक्षं स्वपदनिवेशनेन संरक्षका:- नानाव्यसनेभ्य: व सङ्गोपका:-यदृच्छाचारितायां संवरणात् 'अरणिति अरणिरग्ने: उत्पादनार्थं निर्मथ्यते यद्दारु 'सरगं करेइत्ति शरको निर्मथ्यते तद्येनेति ६ ॥सूत्र १४५ ॥
तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेइए समोसढे, से णं धण्णे सत्थवाहे संपत्ते धम्म सोच्चा पव्वतिए एक्कारसंगवी
मासियाए संलेहणाए सोहमे उववण्णो महाविदेहे वासे सिज्झिहिति, जहाविय णं जंबू! धण्णेणं सत्थवाहेणं णो वण्णेहेउं वा नो रूवहेउं वा ब णो बलहेउँ वा नो विसयहेडं वा सुंसुमाए दारियाए मंससोणिए आहारिए नन्नत्थ एगाए रायगिह संपावणट्ठयाए, एवामेव समणाउसो! जो
इ॥२९९॥