SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ धर्मथाङ्गम् २९८ ॥ तणं से धणे सत्थवाहे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं परिधाडेमाणे २ तण्हाए छुहाए य संते तंते परितंते नो संचाइए बिलातं चोरसेणावतिं साहत्थि गिण्हित्तए, से णं तओ पडिनियत्तइ २ जेणेव सा सुंसुमा दारिया चिलाएणं जीवियाओ ववरोविल्लिया तेणंतेणेव उवागच्छति २ सुंसुमं दारियं चिलाएणं जीवियाओ ववरोवियं पासइ २ परसुनियंतेव्व चंपगपायवे निव्वत्तमहे व्व इंदलठ्ठी विमुक्क संधिबंधणे धरणितलंसि सव्वंगेहिं धसत्ति पडिए तते णं से धण्णे सत्थवाहे अप्पछट्टे आसत्थे कूवमाणे कंदमाणे विलवमाणे महया २ सद्देणं कुह २ स्स परुन्ने सुचिरं कालं वाहमोक्खं करेति ४ । ततेां से धणे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं तीसे अगामियाए सव्वतो समंता परिधाडेमाणा तण्हाए छुहाए य परिब्धं (रद्धं) ते समाणे ती अगामियाए अडवीए सव्वतो समंता उदगस्स मग्गणगवेसणं करेंति २ संते तंते परितंते णिव्विन्ने तीसे अगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे नो चेव णं उदगं आसादेति, तते णं उदगं अणासाएमाणे जेणेव सुंसमा जीवियातो ववरोएल्लिया तेणेव उवागच्छति २ जेट्टं पुत्तं धणे सद्दावेइ २ एवं वयासी एवं खलु पुत्ता! सुंसुमाए दारियाए अट्ठाए चिलायं तक्करं सव्वतो समंता परिधाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे अगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणा णो चेव णं उदगं आसादेमो, तते णं उदगं अणासाएमाणा णो संचाएमो रायगिहं संपावित्तए, तण्णं तुब्भं ममं देवाणुप्पिया ! जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह २ तेणं आहारेणं अवहट्ठा समाणा ततो पच्छा इमं अगामियं अडविं णित्यरिहिह रायगिहं च संपाविहिह मित्तणाइय अभिसमागच्छिहिह अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह, तते णं से जेंट्ठपुत्ते धण्णेणं एवं वुत्ते समाणे घण्णं सत्थवाहं एवं वयासी तुब्भे णं ताओ ! अम्हं पिया गुरूजणया देवयभूया ठावका पतिट्ठावका संरक्खगा संगोवगा तं कहणणं अम्हे तातो ! तुम्भे जीवियाओ ववरोवेमो तुम्भं णं मंसं च सोणियं च आहारेमो ? तं तुब्भे णं ततो ! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह अगामियं अडविं णित्थरह तं चैव सव्वं भाइ जाव अत्थस्स जाव पुण्णस्स आभागी भविस्सह ५ । तते णं धणं सत्थवाहं दोच्चे पुत्ते एवं वयासी मा णं ताओ ! अम्हे जेट्टं भायरं गुरुं देवयं जीवियाओ ववरोवेमो तुम्मे णं ताओ ! मम जीवियाओ ववरोवेह जाव आभागी भविस्सह, एवं जाव पंचमे पुत्ते, तते णं से धण्णे सत्थवाहे पंच पुत्ताणं हियइच्छियं जाणित्ता ते पंच पुत्ते प्र. १६ प्रत्या नयन सू. १३० ॥२९८ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy