________________
॥ २९७ ॥
तते णं से धण्णे (धणे) सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छति २ सुबहुं धणकणगं सुंसुमं च दारियं अवहरियं जाणित्ता महत्थं ३ पाहुडं गहाय जेणेव णगरगुत्तिया तेणेव उवागच्छति २ तं महत्थं पाहुडं जाव उवर्णेति २ एवं वयासी एवं खलु देवाणुप्पिया ! चिलाए चोरसेणावती सीहगुहातो चोरपल्लीओ इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धि मम गिहं घाएत्ता सुबहुं धणकणगं सुंसुमं च दारियं गहाय जाव पडिगए, तं इच्छामो णं देवाणुप्पिया! सुंसुमादारियाएं कूवं गमित्तए, तुब्धं णं देवाणुप्पिया ! से विपुले धणकणगे ममं सुंसुमा दारिया १ ।
तते णं ते णयरगुत्तिया धण्णस्स एयमहं पडिसुर्णेति २ सन्नद्ध जाव गहियाउहपहरणा महया २ उक्किट्ठे जाव समुद्दरवभूयंपिव करेमाणा रायगिहाओ णिग्गच्छंति २ जेणेव चिलाए चोरे तेणेव उवागच्छंति २ चिलाएणं चोरसेणावतिणा सद्धि संपलग्गा यावि होत्था, तते जं णगरगुत्तिया चिलायं चोरसेणावतिं हयमहिय जाव पडिसेहेंति, तते णं ते पंच चोरसया णगरगोत्तिएहिं हयमहिय जाव पडिसेहिया समणा तं विपुलं धणकणगं विच्छड्डेमाणा य विप्पकिरेमाणा य सव्वतो समंता विप्पलाइत्था, तते णं ते णयरगुत्तिया तं विपुलं धणकणगं गेण्हंति २ . जेणेव रायगिहे तेणेव उवागच्छंति, तते णं से चिलाए तं चोरसेण्णं तेहिं णयरगुत्तिएहिं हयमहिय जाव भीते तत्थे सुंसुमं दारियं गहाय एगं महं अगामियं दीहमद्धं अडवि अणुपविट्ठे, तते णं धण्णे सत्थवाहे सुंसुमं दारियं चिलाएणं अडवीमुहिं अवहीरमाणि पासित्ताणं पंचहिं पुत्तेहिं सद्धि अप्पछड़े सन्नद्धबद्धवम्मियकवए चिलायस्स पदमग्गविहिं अभिगच्छति, अणुगज्जेमाणे हक्कारेमाणे पुक्कारेमाणे अभितज्जेमाणे अभितामाणे पिट्टओ अणुगच्छति २ ।
तणं से चिलाए तं धणं सत्थवाहं पंचहिं पुत्तेहिं अप्पछट्टं सन्नद्धबद्धं समणुगच्छमाणं पासति २ अत्थामे ४ जाहे णो संचाएति सुसुमं दारयं णिव्वात्तिए ताहे संते तंते परिसंते नीलुप्पलं असि परामुसति २ सुंसुमाए दारियाए उत्तमंगं छिंदति २ तं गहाय तं अगामियं अडवि अणुपविट्ठे, तते णं चिलाए तीसे अगामियाए अडवीए तण्हाते अभिभूते समाणे पम्हुट्टदिसाभाए सीहगुहं चोरपल्लि असंपत्ते अंतरा चेव कलगए । एवमेव समणाउसो ! जाव पव्वतिए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स वण्णहेडं जाव आहार आहारेति सेणं इहलोए चेव बहूणं समणामं ४ हीलणिज्जे जाव अणुपरियट्टिस्सति जहा व से चिलाए तक्करे ३ |
।। २९७ ।।