________________
ज्ञाताधर्म
गवेषणं
तते णं से चिलाए चोरसेणावती तेहिं पंचहिं चोरसएहिं सद्धि अल्लचम्मं दुरूहति २ पुव्वावरणहकालसमयंसि पंचहिं चोरसएहिं सद्धि सण्णद्ध जाव गहियाउहपहरणा माइयगोमुहिएहि फलएहिं णिकट्ठाहिं असिलट्ठीहिं असंगएहिं तोणेहिं सजीवेहिं धणूहि समुक्खित्तेहिं सरेहि समुल्लालियाहिं दी (दा) हाहिं ओसारियाहिं उरुघंटियाहिं छिप्पतूरेहिं वज्जमाणेहिं महया २ उक्कीट्ठसीहणायचोरकलकलरवं पक्खुभिय-महा समुद्दरवभूयं करेमाणा सीहगुहातो चोरपल्लीओ पडिनिक्खमति २ जेणेव रायगिहे नगरे तेणेव उवागच्छंति २ रायगिहस्स
अदूरसामंते एगं महं गहणं अणुपविसति २ दिवसं खवेमाणा चिट्ठति २। ॥२९६ ॥
___ तते णं से चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडिनिसंतंसि पंचहिं चोरसएहिं सद्धिं माइयगोमुहितेहिं फलएहिं जाव मूइआर्हि उरुघंटियाहि जेणेव रायगिहे पुरथिमिल्ले दुवारे तेणेव उवागच्छति २ उदगवत्थि परामुसति आयंते ३ तालुग्घाडणिविज्ज आवाहेइ २ रायगिहस्स दुवारकवाडे उदएणं अच्छोडेति कवाडं विहाडेति २ रायगिहं अणुपविसति २ महया २ सद्देणं उग्योसेमाणे २ एवं वदासी-एवं खलु अहं देवाणुप्पिया! चिलाए णामं चोरसेणावई पंचहि चोरसएहिं सद्धिं सीहगुहातो चोरपल्लीओ इह हव्वमागए धण्णस्स सत्थवाहस्स गिहं घाउकामे तं जो णं णवियाए माउयाए दुद्धं पाउकामे से णं निग्गच्छउत्तिकट्ट जेणेव धण्णस्स सत्थवाहस्स गिहे तेणेव उवागच्छति २ धण्णस्स गिहं विहाडेति, तते णं से धण्णे चिलाएणं चोरसेणावतिणा पंचहिं चोरसएहिं सद्धिं गिहं घाइज्जमाणं पासति २ भीते तत्थे ४ पंचहिं पुत्तेहिं सद्धिं एगंतं अवक्कमति, तते णं से चिलाए चोरसेणावती धण्णस्स सत्थवाहस्स गिहं घाएति २ सुबहुं धणकणग जाव सावएज्जं सुसुमं च दारियं गेण्हति २त्ता रायगिहाओ पडिणिक्खमति २ जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए ३ ॥सूत्रं १४४ ॥
'अल्लचम्मं दुरूहति'त्ति आर्द्र चारोहति माङ्गल्यार्थमिति, 'माइय'त्ति ककारस्य स्वार्थिकत्वात् ‘माइ'त्ति रुक्षादिवालयुक्तत्वात् पक्ष्मलानि तानि च तानि AR 'गोमुहीत्ति गोमुखवदुरप्रच्छादकत्वेन कृतानि गोमुखितानि चेति कर्मधारयस्ततस्तै: फलकै-स्फुरकै; अत्रार्थे वाचनान्तराण्यपि सन्ति तानि च विमर्शनीयानीति, गमनिकैवेयं, निकृष्टाभि:-कोशाद्वंहिश्कृताभिरसियष्टिभिः असङ्गतै-स्कन्धावस्थितैस्तूणैः-शरभस्त्रादिभिः सजीवै-कोट्यारोपितप्रत्यञ्चैर्द्धनुभि: समुत्क्षिप्तै:-निसर्गार्थमाकृष्टैः शरधेः सकाशाच्छरै:-बाणै: 'समुल्लासियाहिति पहरणविशेषा: 'ओसारियाहिति प्रलम्बीकृताभिः ऊरुघंटाभि:-जवाघण्टाभिः पर Eछिप्पतूरेणं ति क्षिप्ततूर्येण, द्रुतं वाद्यमानेन तूर्येणेत्यर्थः प्रतिनि:क्रामन्ति, इह बहुवचनं चौरव्यक्त्यपेक्षया अन्यथा चौरसेनापतिप्रक्रमादेकवचनमेव स्यादिति २ कडू ॥सूत्रं १४४॥
माउयाए दुवंपा पहिं चोरसएहि साई अपविसति २ महया आयते ३ तालुग्घाड
1२९०