________________
ज्ञाताधर्मकथाङ्गम्
अ२
॥११६ ॥
जन्म
सू.४२
भविस्संतित्तिकट्ट अन्नमन्नस्स एतमटुं पडिसुणेति २ सए सए दासचेडे सद्दावेंति २ एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया! इमे अंडए गहाय सगाणं जाइमंताणं कुक्कुडीणं अंडएसु पक्खिवह जाव तेवि पक्खिवेंति २।
तते णं सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुभवमाणा विहरित्ता तमेव जाणं दुरूढा समाणा जेणेव चंपानयरीए जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति २ देवदत्ताए गिहं अणुपविसंति २ देवदत्ताए गणियाए विपुलं जीवियारिहं पीइदाणं दलयंति २ सक्कारेंति २ सम्माणति २ देवदत्ताए गिहातो पडिनिक्खमंति २ जेणेव सयाई २ गिहाइं तेणेव उवागच्छंति २ सकम्मसंपउत्ता जाया यावि होत्था ३ ॥सूत्रं ५४॥
तते णं जे से सागरदत्तपुत्ते सत्थवाहदारए से णं कल्लं जाव जलंते जेणेव से वणमऊरीअंडए तेणेव उवागच्छति २ तंसि मऊरीअंडयंसि संकिते कंखिते वितिगिच्छा-समावन्ने भेयसमावन्ने कलुससमावन्ने किन्नं ममं एत्थ किलावणमऊरीपोयए भविस्सति उदाहु णो भविस्सइत्तिकट्ट तं मउरीअंडयं अभिक्खणं २ उव्वत्तेति परियत्तेत्ति आसारेति संसारेति चालेति फंदेइ घट्टेति खोभेति अभिक्खणं २ कन्नमूलंसि टिट्टियावेति, तते णं से मऊरीअंडए अभिक्खणं २ उव्वत्तिज्जमाणे जाव टिट्टियावेज्जमाणे पोच्चडे जाते यावि होत्था २।
तते णं से सागरदत्तपुत्ते सत्थवाहदारए अन्नया कयाई जेणेव से मऊरअंडए तेणेव उवागच्छति २ तं मऊरीअंडयं पोच्चडमेव पासति २ अहो णं मम एस कीलावणए मऊरीपोयए ण जाएत्तिकट्ट ओहतमण जाव झियायति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा आयरिय-उवज्झायाणं अंतिए पव्वतिए समाणे पंचमहव्वएसु छज्जीवनिकाएस निग्गथे पावयणे संकिते जाव कलुससमावन्ने से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं सावगाणं साविगाणं हीलणिज्जे निंदणिज्जे खिसणिज्जे गरहणिज्जे परिभवणिज्जे परलोएऽविय णं आगच्छति बहूणि दंडणाणि य जाव अणुपरियट्टए २ ॥सूत्रं ५५ ॥ .
शङ्कित:-किमिदं निष्पत्स्यते न वेत्येवं विकल्पवान् काङ्कित:-तत्फलाङ्क्षावान् कदा निष्पत्स्यते इतो विवक्षितं फलमित्यौत्सुक्यवानित्यर्थः विचिकित्सित:-जातेऽपीतो मयूरपोतेऽत: किं मम क्रीडालक्षणं फलं भविष्यति न वेत्येवं फलं प्रति शङ्कावान्, किमुक्तं भवति? -भेदसमापन्नो मतेदे॒धाभावं प्राप्त: पून
सद्भावासद्भावविषयविकल्पव्याकुलित इति भावकलुषसमापनो-मतिमालिन्यमुपगत, एतदेव लेशत आह-'किन्न'मित्यादि, उद्वर्तयति-अधोदेशस्योपरिकरणेन र श्री परिवर्तयति-तथैव पुन: स्थापनेन 'आसारयति' ईषत्स्वस्थानत्याजनेन 'संसारयति' पुनरीषत्स्वस्थानात् स्थानान्तरनयनेन चालयति-स्थानान्तरनयनेन र