SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ छ ॥११७॥ । स्पन्दयति-किंचिच्चलनेन घट्टयति–हस्तस्पर्शनेन क्षोभयति-ईषद्भूमिमुत्कीर्य तत्प्रवेशनेन 'कण्णमूलंसित्ति स्वकीयकर्णसमीपे धृत्वा 'टिट्टियावेति' शब्दायमानं करोति 'पोच्चडं'ति असारं १। . हीलनीयो गुरुकुलाद्युद्धट्टनत: निन्दनीय: कुत्सनीयो-मनसा खिंसनीयो-जनमध्ये गर्हणीयः-समक्षमेव च परिभवनीयोऽनभ्युत्थानादिभि:२ ॥सू५५ ।। तते णं से जिणदत्तपुत्ते जेणेव से मऊरीअंडए तेणेव उवागच्छति २ तंसि मउरीअंडयंसि निस्संकिते, सुवत्तए णं मम एत्थ कीलावणए मऊरीपोयए भविस्सतीतिकट्ट तं मउरीअंडयं अभिक्खणं २ नो उव्वत्तेत्ति जाव नो टिट्टियावेति, तते णं से मउरीअंडए अणुव्वत्तिज्जमाणे जाव अटिट्टिया-विज्जमाणे, तेणं कालेणं तेणं समएणं उब्भिन्ने मऊरिपोयए एत्थ जाते तते णं से जिणदत्तपुत्ते तं मऊरपोययं पासति २ हट्ठतुढे मऊरपोसए सद्दावेति २ एवं वदासी-तुन्भे णं देवाणुप्पिया! इमं मऊरपोययं बहूहिं मऊर-पोसण-पाउम्मेहिं दव्वेहिं अणुपुवेणं सारक्खमाणा संगोवेमाणा संवड्डेह नट्टल्लगं च सिक्खावेह, तते णं ते मऊरपोसगा जिणदत्तस्स पुत्तस्स एतमट्ठ पडिसुणेति २ तं मऊरपोययं गेहंति जेणेव सए गिहे तेणेव उवागच्छंति २ तं मयूरपोयगं जाव नट्टल्लगं सिक्खावेंति १। तते णं से मऊरपोयए उम्मुक्कबालभावे विन्नाय परिणयमित्ते जोव्वणगमणुपत्ते लक्खणवंजण गुणोववेयेमाणम्माणप्पमाणपडिपुन्नसुजायसव्वंगसुंदरंगे पक्खपेहुणकलावे विचित्तपिच्छे सत(च्छवसत्त)चंदए नीलकंठए नच्चणसीलए एगाए चप्पुडियाए कयाए समाणीए अणेगार्ति नट्टल्लगसयाति केकारवकेयाइगसयाणि य करेमाणे विहरति, तते णं ते मऊरपोसगा तं मऊरपोयगं उम्मुक्क जाव करेमाणं पासित्ता २ त मऊरपोयगं गेण्हंति २ जिणदत्तस्स पुत्तस्स उवणेति, तते णं से जिणदत्तपुत्ते सत्थवाहदारए मऊरपोयगं उम्मक्क जाव करेमाणं पासित्ता हट्ठतुढे तेसि विपुलं जीवियारिहं पीतिदाणं जाव पडिविसज्जेइ २। तए णं से मऊरपोतए जिणदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए णंगोला-भंगसिरोधरे सेयावंगे गिण्हइ अवयारियपइन्नपक्खे उक्खित्त-चंदकातिय-कलावे केकाइयसयाणि विमुच्चमाणे णच्चइ, तते णं से जिणदत्तपुत्ते तेणं मउरपोयएणं चंपाए नयरीए सिंघाडग जाव पहेसु सतिएहि य साहस्सिएहि य सयसाहस्सिएहि य पणिएहि य जयं करेमाणे विहरति । एवामेव समणाउसो! जो अमहं निग्गंथो वा निग्गंथी वा पव्वतिअसमाणे पंचसु महव्वएस छसुजीवनिकाएसु निग्गंथे पावयणे निस्संकिते निक्कंखिए निव्वितिगिच्छे से णं इहभवे चेव बहूर्ण समणाणं समणीणं जाव वीतिवतिस्सति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं णायाणं तच्चस्स अज्झयणस्स अयमढे पन्नत्तेत्ति बेमि ३ ।। सूत्रं ५६ ॥ तच्चं नायज्झयणं समत्तं ।। ॥११७॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy