________________
अ.२
देवदत्तस्य
ग्रहणं मारणं
___ मयूरपोषका ये मयूरान् पुष्णन्ति । 'नट्टल्लग"ति नाट्यं "विनाये'त्यादौ विनायपरिणयमेत्ते जोव्वणगमणुपत्ते लक्खणवंजणगुणोववेए' इत्येवं दृश्य, 1 मानेन-विष्कम्भत: उन्मानेन-बाहल्यत: प्रमाणेन च-आयामत: परिपूर्णौ पक्षौ 'पेहुणकलावि'त्ति मयूराङ्गकलापश्च यस्य स तथा, विचित्राणि पिच्छानि शतसंख्याश्च
चन्द्रका यस्य स तथा, वाचनान्तरे विचित्रा:-पिच्छेष्ववसक्ताः संबद्धाश्चन्द्रका यस्य स विचित्रपिच्छावसक्तचन्द्रक: नीलकण्ठको नर्तनशीलक: चप्पुटिका-प्रतीता ज्ञाताधर्म- केकायितं-मयूराणां शब्द:२।।
एकस्यां चप्पुटिकायां कृतायां सत्यां 'णंगोलाभंगसिरोहरि'त्ति लागलाभगवत्-सिंहादिपुच्छवक्रीकरणमिव शिरोधरा-ग्रीवा यस्य स तथा, ॥११८
ई स्वेदापनो-जातस्वेद: श्वेतापाङ्गो वा सितनेत्रान्त: अवतारितौ-शरीरात्पृथक्कृतौ प्रकीर्णो-विकीर्णपिच्छौ पक्षौ यस्य स तथा, तत: पदद्वयस्य कर्मधारय, - उत्क्षिप्त:-उद्ध्वीकृतश्चन्द्रकादिक-चन्द्रकप्रभृतिकमयूराङ्गकविशेषोपेतश्चन्द्रकै रचितैर्वा कलाप:-शिखण्डो येन स तथा, केकायितशतं शब्दविशेषशतं पणिएहिति
पणितै:-व्यवहारैहोद्दादिभिरित्यर्थ: 'एवमेवे'त्यादि उपनयवचनमिति, भवन्ति चात्र गाथा:___ 'जिणवरभासियभावेसु भावसच्चेसु भावओ मइमं । नो कुज्जा संदेहं संदेहोऽणत्थहेउत्ति ॥१॥ निस्संदेहत्तं पुण गुणहेउं जं तओ तयं
कज्ज। एत्थं दो सिट्ठिसुया अंडयगाही उदाहरणं ॥२॥ तथा 'कत्थइ मइदुब्बल्लेण तविहायरियविरहओ वा वि। नेयगहणत्तणेणं नाणावरणोदएणं च ॥३॥ हेऊदाहरणासंभवे य सइ सुट्ठ जं न बुज्झिज्जा। सव्वन्नुमयमवितहं तहावि इह चिंतए मइमं ॥४॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदौसमोहा य णन्नहावाइणो तेण ॥५॥"
[जिनवरभाषितेषु भावेषु भावसत्येषु भावतो मतिमान् । न कुर्यात् संदेहं संदेहोऽनर्थहेतुरिति ॥१॥ निस्संदेहत्वं पुनर्गुणहेतुर्यत्ततस्तकत् कार्य अत्र द्वौ छ श्रेष्ठिसुतौ अण्डकग्राहिणावुदाहरणं ॥२॥ क्वचित् मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन ज्ञानावरणोदयेन च ॥३॥ हेतूदाहरणासंभवे च सति कि सुष्ठयन्नबुध्येत ।सर्वज्ञमतमवितथं तथापिइतिचिन्तयेत्मतिमान् ॥४।।अनुपकृतपरानुग्रहपरायणा यजिना जगत्प्रवराः । जितरागद्वेषमोहाश्च नान्यथावादिनस्तेन
॥५॥] तृतीयमध्ययनं विवरणत: समाप्त ।
X
॥११८॥
॥ इति अण्डगज्ञातं तृतीयमध्ययनम् ॥३॥ ..