________________
॥ ४ ॥ अथ कूर्माभिधानं चतुर्थमध्ययनम् ॥
अथ कूर्माभिधानं चतुर्थमध्ययनं विव्रियते, अस्य चायं पूर्वेण सहाभिसम्बन्धः - अनन्तराध्ययने प्रवचनार्थेषु सङ्किता-शङ्कितयोः प्राणिनोर्दोषगुणावुक्ताविह तु पञ्चेन्द्रियेषु गुप्तागुप्तयोस्तावेवाभिधीयते इत्येवंसम्बन्धस्यास्येदमुपक्षेपादिसूत्रं
जति णं भंते! समणेण भगवया महावीरेणं नायाणं तच्चस्स नायज्झयणस्स अयमट्ठे पन्नत्ते चउत्थस्स णं णायाणं के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ वाणारसी नामं नयरी होत्था वन्नओ, तीसे णं वाणारसीए नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे गंगाए महानदीए मयंगतीरद्दहे नामं दहे होत्था, (पउमपत्तभिसणमुणाले) अणुपुव्व-सुजाय-वप्पगंभीर-सीयलजले (अच्छविमल-सलिलपलिच्छन्ने) संछन्न-पत्तपुप्फ- पलासे (पउमपत्तभिसणमुणाले) बहुउप्पलपउमकुमुय नलिण सुभग सोगंधिय पुंडरीय महापुंडरीय सयपत्त - सहसपत्त-केसर-फुल्लो(पुप्फो) वचिए छप्पयपरिभुज्जमाणकमले अच्छविमल-सलिलपत्थपुण्णे परिहत्थभमंत-मच्छकच्छभअगसउणगण- मिहुणपविचरिए पासादीए ४, तत्थ णं बहूणं मच्छाण य कच्छभाण य गाहाण य मगराण य सुंसुमाराण य सइयाण स साहस्सियाण य सयसाहस्सियाण य जूहाई निब्भयाइं निरुव्विग्गाई सुहंसुहेणं अभिरममाणगातिं २ विहरंति, तस्स णं मयंगतीरद्दहस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए होत्था वन्नओ १ ।
तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा रोद्दा तल्लिच्छा साहसिया लोहितपाणी आमिसत्थी आमिसाहारा आमिसप्पिया आमिसलोला आमिसं गवेसमाणा रतिं वियालचारिणो दिया पच्छन्नं चावि चिट्ठति, तते णं ताओ मयंगतीरद्दहातो अन्नया कदाई सूरियंसि चिरत्थमियंसि लुलियाए संझाए पविरलमाणुसंसि णिसंत- पडिणिसंतंसि समाणंसि दुवे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं २ उत्तरंति, तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं सव्वतो समंता परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, तयणंतरं च णं ते पावसियालगा आहारत्थी जाव आहारं गवेसमाणा मालुयाकच्छयाओ पडिनिक्खमंति २ त्ता जेणेव मयंगतीरे दहे तेणेव उवागच्छंति तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, तते णं ते पावसियाला ते कुम्मए पासंति २ जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए, तते णं ते कुम्मगा ते पावसियालए एज्जमाणे पासंति २ भीता तत्था तसिया उव्विग्गा संजातभया हत्थे य पादे य गीवाए य सएहिं २ काएहिं साहति २ निच्चला निप्फंदा तुसिणीया संचिट्ठति २ ।
।। ११९ ।।