SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम् 11820 11 ते ते पावसियालया जेणेव ते कुम्मगा तेणेव उवागच्छंति २ ते कुम्मगा सव्वतो समन्ता उव्वतेंति परियत्तेंति आसारेंति संसारेंति चालेंति घट्टेति फंदेंति खोति नहेहिं आलुपंति दंतेहि य अक्खोडेंति, नो चेव णं संचाएंति तेसिं कुम्मगाणं सरीरस्स आबाहं वा पबाहं वा वाबाह वा उपात्तए छविच्छेयं वा करेत्तए, तते णं ते पावसियालया एए कुम्मए दोच्चंपि तच्वंपि सव्वतो समंता उव्वतेंति जाव नो चेव णं संचाएन्ति करेत्तए, ताहे संता तंता परितंता निव्विन्ना समाणा सणियं २ पच्चोसक्केंति एगंतमवक्कमंति निच्चला निप्फंदा तुसिणीया संचिट्ठति । तत्थ कुम्म पावसियालए चिरंगते दूरंगए जाणित्ता सणियं २ एगं पायं निच्छुभति, तते णं ते पावसियाला तेणं कुम्मएणं सणियं २ एगं पायं नीणियं पासंति २ ताए उक्किट्ठाए गईए सिग्धं चवलं तुरियं चंडं जतिणं वेगितं जेणेव से कुम्मए तेणेव उवागच्छंति २ । तस्स णं कुम्मगतं पायं नखेहिं आलुपंति दंतेहिं अक्खोडेंति ततो पच्छा मंसं च सोणियं च आहारेंति २ तं कुम्मगं सव्वतो समंता जाव नो चेव णं संचाइन्ति करेत्तए ताहे दोच्वंपि अवक्कमंति एवं चत्तारिवि पाया जाव सणियं २ गीवं णीणेति, तते णं ते पावसियालगा तेणं कुम्मएणं गीवं णीणियं पासंति २ सिग्धं चवलं ४ नहेहिं दंतेहिं कवालं विहाडेंति २ कुम्मगं जीवियाओ ववरोवेंति २ मंसं च सोणियं च आहारेंति ३ । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ आयरियउवज्झायाणं अंतिए पव्वतिए समाणे पंच से इंदिया अगुत्ता भवंति से णं इहभवे चेव बहूणं समणाणं ४ हीलणिज्जे जाव भवति, परलोगेऽविय णं आगच्छति बहूणं दंडणाणं जाव अणुपरियदृति, जहा से कुम्मए अतिंदि -४ | पावसियालगा जेणेव से दोच्चए कुम्मए तेणेव उवागच्छंति २ तं कुम्मगं सव्वतो समंता उव्वतेंति जाव दंतेहिं अक्खुडेंति जाव कत्त, तते णं ते पावसियालगा दोच्चंपि तच्छंपि जाव नो संचाएन्ति तस्स कुम्मगस्स किंचि आबाहं वा विबाहं वा जाव छविच्छेयं वा करेत्तता संता तंता परितंता निव्विन्ना समाणा जामेव दिसि पाउब्भूता तामेव दिसिं पडिगया, तते णं से कुम्मए ते पावसियालए चिरंगए दूरगए जाणित्ता सणियं २ गीवं नेणेति २ दिसावलोयं करेइ २ जमगसमगं चत्तारिवि पादे नीणेति २ ताए उक्किट्ठाए कुम्मईए वीड़व २ जेणेव मयंगतीरद्दहे तेणेव उवागच्छइ २ मित्तनाति-नियग-सयण-संबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था ५ । एवामेव समणाउसो ! जो अम्हं समणो वा २ पंच से इंदियातिं गुत्तातिं भवंति जाव जहा उसे कुम्मए गुत्तिदिए, एवं खलु जंबू ! सम भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमट्ठे पण्णत्ते त्ति बेमि ६ ॥ सनं ५७ ॥ चउत्थं नायऽज्झयणं समत्तं ॥ ४ ॥ 25R MB & M ROMB अ. २ देवदत्तस्य मृतक सू. ४४ ॥ १२० ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy