________________
अवगृहीतकौ-बद्धौ यौ तथा तत: कर्मधारयोऽत: ताभ्यां, नीलोत्पलकृतापीडाभ्यां आपीड-शेखर, प्रवरगोयुवभ्यां, नानामणिरत्नकाञ्चनघण्टिकाजालेन परिक्षिप्तं
प्रवरलक्षणोपेतं, वाचनान्तरेऽधिकमिदं 'सुजातजुगजुत्त-उज्जुगपसत्थ-सुविरइयनिम्मियं ति तत्र सुजातं-सुजातदारुमयं युगं-यूप: युक्तं-संगतं ऋजुकं-सरलं ॥११५ ॥ प्रशस्तं-शुभं सुविरचितं-सुघटितं निर्मितं-निवेशितं यत्र तत्तथा, युक्तमेव-सम्बद्धमेव प्रवहणं-यानं परिदक्षगन्त्रीत्यर्थ: ३ । 'किन्ते जाव सिरी'त्यादि व्याख्यातं
धारिणीवर्णके ४ ॥सू.५२॥
तते णं ते सत्थवाहदारगा पुवा(पच्छा) वरण्ह-कालसमयंसि देवदत्ताए गणियाए सद्धि थूणामंडवाओ पडिनिक्खमंति २ हत्थसंगेल्लीए कई सुभूमिभागे बहूसु आलिघरएसु य कयलीघरेसु य लयाघरएसु य अच्छणघरएसु य पेच्छणघरएसु य पसाहणघरएसु य मोहणघरएसु य
सालघरएस य जालघरएस य कुसुमघरएस य जाव उज्जाणसिरिं पच्चणुभवमाणा विहरंति ॥सूत्रं ५३॥ S 'हत्थसंगेल्लीए'त्ति अन्योऽन्यं हस्तावलम्बनेन, 'आलिघरसु य कयलिघरएस य' आलीकदल्यौ वनस्पतिविशेषौ, 'लताघरएम य'
लता:-अशोकादिलता 'अच्छणघरएसु य' अच्छणंति-आसनं, पेच्छणघरएसु य' प्रेक्षणं-प्रेक्षणकं, 'पसाहणघरएसु य' प्रसाधनं-मण्डनं, 'मोहणघरएसु य' मोहनं-निधुवनं, 'सालघरएसु य' साला:-शाखा: अथवा शाला-वृक्षविशेषः, 'जालघरएसु य' जालगृहं-जालकान्वितं, 'कुसुमघरएसु या कुसुमप्रायवनस्पतिगृहेष्वित्यर्थः; 'क्वचित्कद, लीगृहादिपदानि यावच्छब्देन सूच्यन्त इति ॥ सू.५३॥
तते णं ते सत्थवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए, तते णं सा वणमऊरी ते सत्थवाहदारए एज्जमाणे पासति २ भीया तत्था तसिया उब्बिग्गा पलाया महया २ सद्देणं केकारवं विणिम्मुयमाणी २ मालुयाकच्छाओ पडिनिक्खमति २ एमंसि रुक्खमा(डा)लयंसि ठिच्चा ते सत्थवाहदारए मालुयाकच्छयं च अणिमिसाए ट्ठिीए पेहमाणी २ चिट्ठति १।
तते णं ते सत्थवाहदारगा अण्णमन्नं सद्दावेंति २ एवं वदासी-जहा ओ णं देवाणुप्पिया! एसा वणमऊरी अम्हे एज्जमाणा पासित्ता भीता तत्था तसिया उब्बिग्गा पलाया महता २ सद्देणं जाव अम्हे मालुयाकच्छयं च पेच्छमाणी २ चिट्ठति तं भवियव्वमेत्थ कारणेणंतिकट्ट मालुयाकच्छयं अंतो अणुपविसंति २ तत्थ णं दो पुढे परियागये जाव पासित्ता अन्नमन्नं सद्दावेंति २ एवं वदासी-सेयं खलु देवाणुप्पिया! अम्हे इमे वणमऊरीअंडए साणं जाइमंताणं कुक्कुडियाणं अंडएसु अ पक्खिवावेत्तए, तते णं ताओ जातिमन्ताओ कुक्कुडियाओ ताए अंडए सए य अंडए सएणं पक्खवाएणं सारक्खमाणीओ संगोवेमाणीओ विहरिस्संति, तते णं अम्हं एत्थं दो कीलावणगा मऊरपोयगा
॥११५ ॥