SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ जाताधर्म कथाङ्गम् । ॥११४॥ णं देवाणुप्पिए! तुम्हेहिं सद्धि सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुब्भवमाणा विहरित्तए, तते णं सा देवदत्ता तेसिं सत्थवाह-दारगाणं एतमट्ठ पडिसुणेति २ ण्हाया कयकिच्चा किं ते पवर जाव सिरिसमाणवेसा जेणेव सत्थवाहदारगा तेणेव समागया, तते णं ते सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरूहति २ चपाए नयरीए मझमज्झेणं जेणेव नंदापुक्खरिणी तेणेव उवागच्छंति २ पवहणातो पच्चोरुहंति २ नंदापोक्खरिणीं ओगाहिंति २ जलमज्जणं करेंति जलकीडं करेंति ण्हाया देवदत्ताए सद्धिं पच्चुत्तरंति जेणेव थूणामंडवे तेणेव उवागच्छंति २ थूणामंडवं अणुपविसंति २ सव्वालंकारविभूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धि तं मनोरथाः सू.४१ विपुलं असणं ४ धूवपुष्फगंधवत्थं आसाएमाणा विसाएमाणा परिभुंजेमाणा एवं चणं विहरंति, जिमियभुत्तुत्तरागयावि यणं समाणा देवदत्ताए सद्धि विपुलार्ति माणुस्सगाई कामभोगाई भुंजमाणा विहरंति ४ ॥सूत्रं ५२ ॥ 'चउसट्ठी'त्यादि, चतुःषष्टिकला: गीतनृत्यादिका: स्त्रीजनोचिता वात्स्यायनप्रसिद्धा: चतुःषष्टिगणिकागुणा: आलिङ्गनादिकानामष्टानां क्रियाविशेषाणां HS प्रत्येकमष्टभेदत्वात्, एतेऽपि वात्स्यायनप्रसिद्धा, एवं विशेषादयोऽपि, 'नवंगसुत्तपडिबोहिय'त्ति प्राग्वत् नवयौवनेति भावः 'संगयगयहसिय' इत्येनेदं सूचितं संगयगयहसियभणिय-विहियविला- ससललिय-संलावनिउणजुत्तोवयारकुसला' व्याख्या त्वस्य पूर्ववत्, वाचनान्तरे त्विदमधिकं RPसुंदरथणजघण-वयण-चरणनयणलावण्ण-रूवजोव्वणविलासकलिया' उच्छ्रितध्वजा सहस्रैर्भाट्यां लाभो यस्याःसा तथा, वितीर्णानि राज्ञा छत्रचामराणि वालवीजनिका च-चामरविशेषो यस्याः सा तथा, कीरथ:-प्रवहणविशेषस्तेन प्रयातं-गमनं यस्याः सा तथा, कीरथो हि ऋद्धिमतां केषांचिदेव भवतीति सोऽपि प तस्या अस्तीत्यतिशयप्रतिपादनार्थोऽपिशब्द इति १। स्थूणाप्रधानो वस्त्राच्छादितो मण्डप: स्थूणामण्डप: 'आहणह'त्ति निवेशयतेति भाव; २। 'लघुकरणे'त्यादि,लघुकरणं गमनादिका शीघ्रक्रिया दक्षत्वमित्यर्थः तेन युक्ता ये पुरुषास्तैोजित-यन्त्रयूपादिभि: सम्बन्धितं यत्तत्तथा प्रवहणमिति सम्बन्ध, पाठान्तरेण लहुकरणजुत्तएहिं'ति तत्र लघुकरणेन-दक्षत्वेन युक्तौ-योजितौ यौ तौ तथा ताभ्यां,ककार इह स्वार्थिक; गोयुवभ्यां युक्तमेव प्रवहणमुपनयतेति सम्बन्ध, समखुर वालधनौ-समानशफपुच्छौ समे-तुल्ये लिखिते-शस्त्रेणापनीतबाह्यत्वक्के तीक्ष्णे शृङ्गे ययोस्तौ तथा, तत: कर्मधारय; ताभ्यां, वाचनान्तरे न 'जंबूणयमय-कलावजुत्तपइविसिट्ठएहिं जम्बूनदमयौ-सुवर्णमयौ कलापौ-कण्ठाभरणविशेषौ यौको च-यूपेन सह कण्ठसंयमनरज्जू प्रतिविशिष्टे ययोस्तौ च न तथा ताभ्यां, रजतमयौ-रूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररज्जुके-कासिकसूत्रदवरकमय्यौ वरकनकखचिते ये नस्ते-नासिकान्यस्तरज्जुके तयोः प्रग्रहेण-रश्मिना शक
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy