________________
।।११३ ।।
तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ अड्डा जाव भत्तपाणा चउसट्ठि-कलापंडिया चउसट्ठि-गणियागुणोववेया अउत्त विसेसे रममाणी एक्कवीस - रतिगुणप्पहाणा बत्तीस - पुरिसोवयार-कुसला णवंग-सुत्त पडिबोहिया अट्ठारस- देसी भासा-विसारया सिंगारागार चारुवेसा संगयगयहसिय भणिय-विहिय- विलाससललिय संलावविउण- जुत्तोवयारकुसला (सुंदरथणजघण-वयण-चरण- नयण लावण्ण-रूवजोव्वण-विलासकलिया) ऊसियझया सहस्सलंभा विदिन्नछत्तचामरबालवियणिया कन्नीरहप्पयाया यावि होत्था बहूणं गणियासहस्साणं आहेवच्चं जाव विहरति १ ।
तते णं तेसिं सत्यवाहदारगाणं अन्नया कदाइ पुव्वा (पच्चा) वरण्ह-कालसमयंसि जिमियभुत्तुत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुतिभूयाणं सुहासणवरगयाणं इमायारूवे मिहोकहासमुल्लावे समुप्पज्जित्था, तं सेयं खलु अम्हं देवाणुप्पिया ! कल्लं जाव जलते विपुलं असणं ४ उवक्खडावेत्ता तं विपुलं असणं ४ धूवपुप्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुभवमाणाणं विहरित्तएत्तिकट्ट अन्नमन्नस्स एयमट्टं पडिसुर्णेति २ कल्लं पाउब्भूए कोडुंबियपुरिसे सद्दावेंति २ एवं वदासी- गच्छह णं देवाणुप्पिया ! विपुलं असणं उवक्खडेह २ तं विपुलं असणं ४ धूवपुष्पं गहाय जेणेव सुभूमिभागे उज्जाणे जेणेव णंदापुक्खरिणी तेणामेव उवागच्छह २ नंदापुक्खरिणीतो अदूरसामंते थूणामंडवं आहणह २ आसित - सम्मज्जितोवलित्तं सुगंध जाव कलियं करेह २ अम्हे पडिवालेमाणा २ चिट्ठह जाव चिट्ठति २ ।
तए णं सत्थवाहदारगा दोच्चंपि कोडुंबियपुरिसे सद्दावेंति २ एवं वदासी खिप्पामेव लहुकरण-जुत्तजोतियं (जुत्तएहिं) समखुरवालिहाणं समलिहिय-तिक्खग्ग-सिंगएहिं (जंबूनयमयकलावजुत्तपइविसिट्ठएहिं ) रययामयघंटसुत्तरज्जु- पवरकंचणखचियणत्थ- पग्गहोवग्गहितेहिं नीलुप्पल-कयामेलएहिं पवरगोण-जुवाणएहिं नाणामणिरयण-कंचण- घंटियाजाल - परिक्खित्तं पवरलक्खणोववेयं (सुजात जुत्तउज्जुग पसत्थसुविरइयनिम्मिय) जुत्तमेव पवहणं उवणेह, तेऽवि तहेव उवणेंति, तते णं से सत्थवाह - दारगा व्हाया जाव सरीरा पवहणं दुरूहंति २ जेणेव देवदत्ताए गणियाए गिहं तेणेव उवागच्छंति २ त्ता पवहणातो पच्चोरुहति २ देवदत्ताए गणियाए गिहं अणुपविसेंति ३ ।
तते णं सा देवदत्ता गणिया सत्थवाहदारए एज्जमाणे पासति २ हट्ट २ जाव आसणाओ अब्भुट्टेति २ सत्तट्ठ पदातिं अणुगच्छति २ ते सत्थवाहदारए एवं वदासी-संदिसंतु णं देवाणुप्पिया ! किमिहागमणप्पतोयणं ?, तते णं ते सत्थवाहदारगा देवदत्तं गणियं एवं वदासी- इच्छामो
।।११३ ।।