SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ तत्थ णं चंपाए नयरीए दुवे सत्थवाहदारगा परिवसंति तंजहा-जिणदत्तपुत्ते य सागरदत्तपुत्ते य, सहजायया सहवडियया सहपंसुकीलियया सहदारदरिसी अन्नमन्न- मणुरत्तया अन्नमन-मणुव्वयया अन्नमन्नच्छंदाणुवत्तया अन्नमन्नहियतिच्छियकारया अन्नमन्नेसु गिहेसु किच्चाई ज्ञाताधर्म- करणिज्जाई पच्चणुभवमाणा विहरन्ति २ ॥ सूत्रं ५०॥ कथाङ्गम् 'जइण'मित्यादि एवं खल्वि'त्यादि, प्रकृताध्ययनसूत्रं च समस्तं कण्ठ्यं नवरं सव्वोउए'त्ति सर्वे ऋतवोवसन्तादय: तत्संपाद्यकुसुमादिभावानां वनस्पतीनां विजयए समुद्भवात् यत्र तत्तथा, क्वचित् 'सव्वोउयत्ति दृश्यते, तेन च 'सवोउयपुष्फफलसमिद्धे इत्येतसूचितं, अत एव सुरम्यं नन्दनवन-मेरोद्वितीयवनं तद्वत् शुभा सुखा र कई वा सुरभि:शीतला च या छाया तया समनुबद्धं-व्याप्तं'दो पुढे'इत्यादि, द्वे-द्विसंख्ये पुष्टे-उपचिते पर्यायेण-प्रसवकालक्रमेणागते पर्यायागते प्राकृतत्वेन यकारलोपात् परियागएत्ति भणितं, पिष्टस्य-शालिलोट्टस्य उण्डी-पिण्डी पिष्टोण्डी तद्वत् पाण्डुरे ये ते तथा, निर्बणे-व्रणकै रहिते निरुपहते-वातादिभिदनुपहते भिन्ना-मध्यशुषिरा धू या मुष्टिः सा प्रमाणं ययो: ते भिन्नमुष्टिप्रमाणे मयूर्या अण्डके मयूराण्डके न कुर्कुट्या अण्डके प्रसूते-जनयति, संरक्षयन्ती-पालयन्ती सङ्गोपायन्ती-स्थगयन्ती पीईसंवेष्टयन्ती-पोषयन्ती १ । र सहजातौ जन्मदिनस्यैकत्वात् सहवृद्धौ-समेतयोवृद्धिमुपगतत्वात् सहपांशुक्रीडितकौ समानबालभावत्वात् सहदारदर्शिनौ समानयौवनारम्भत्वात् सहैव एकावसर एवजातकामविकारतया दारान्-स्वकीये २ भायें तथाविधदृष्टिभिर्दृष्टवन्तौ अथवा सह-सहितौ सन्तौ अन्योऽन्यगृहयोद्वरि पश्यत: तत्प्रवेशनेनेत्येवंशीलौ यौ तौ तथा, एतच्चानन्तरोक्तं स्वरूपमन्योऽन्यानुरागे सति भवतीत्याह-अन्योऽन्यमनुरक्तौ-स्नेहवन्तौ अत एवान्योऽन्यमनुव्रजत इत्यन्योऽन्यानुव्रजौ, एवं छन्दोऽनुवर्त्तकौ-अभिप्रायानुवर्तिनौ एवं हृदयेप्सितकारको 'किच्चाई करणीयाईति कर्त्तव्यानि यानि प्रयोजनानीत्यर्थ: अथवा कृत्यानि-नैत्यिकानि मर, करणीयानि-कादाचित्कानि 'प्रत्यनुभवन्तौ' विदधानौ २ ॥सू. ५० ॥ ___तते णं तेसिं सत्थवाहदारगाणं अन्नया कयाई एगतओ सहियाणं समुवागयाणं सन्निसन्नाणं सन्निविट्ठाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था-जन्नं देवाणुप्पिया! अम्हं सुहं वा दुक्खं वा पव्वज्जा वा विदेसगमणं वा समुष्पज्जति तन्नं अम्हेहि एगयओ समेच्चा (संहिच्चा) णित्थरियव्वंतिकट्ट अन्नमन्नमेयारूवं संगारं पडिसुणेति २ सकम्मसंपउत्ता जाया यावइ होत्था ॥सूत्रं ५१॥ ॥११२॥ कि 'एगउत्ति क्वचिदेकस्मिन् देशे सहितयो-मिलितयोः समुपागतयोरेकतरस्य गृहे सन्निषण्णयो:-उपविष्टयो: संनिविष्टयो:-संहततया स्थिरसुखासनतया च । र व्यवस्थितयोमिथ: कथा-परस्परकथा तस्यां समुल्लापो-जल्पो य: स तथा समुत्पद्यत, समेच्च'त्ति समेत्य पाठान्तरे 'संहिच्च'त्ति संहत्य सह संभूय 'संगारं'ति सङ्केतं कर र 'पडिसुणेति'त्ति अभ्युपगच्छतः ॥सू. ५१ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy