________________
साध्वन्तरादुपश्रुत्योपालम्भयन्ति विवक्षितसाधुनैव निवेदिते वेदनावैयावृत्त्यादिके भोजनकारणे परितुष्यन्ति चेति, पठ्यते च “सिवसाहणेसु आहारविरहिओ जं धान वट्टए देहो। तम्हा घण्णोव्व विजय साहू तं तेण पोसेज्जा ।।" [शिवसाधनेषु आहारविरहितो यन्न प्रवर्तते देहः । तस्मात् धन्य इव विजयं साधुस्तत् तेन छ इस पोषयेत् ॥१॥] 'एवं खल्वि'त्यादि निगमनं' इतिशब्द: समाप्तौ ब्रवीमीति पूर्ववदेवेति ॥सू. ४९ ॥
ज्ञाताधर्मकथायां विवरणतो द्वितीयमध्ययनं समाप्तमिति ॥
॥इति द्वितीयं संघाटज्ञाताध्यनम्॥२॥
का
॥३॥ अथ अण्डकाख्यं तृतीयमध्ययनम् ॥ अथ तृतीयमण्डकाख्यमध्ययनं, तस्य च पूर्वेण सहायं सम्बन्धः-अनन्तराध्ययने साभिष्वङ्गस्य निरभिष्वङ्गस्य च दोषगुणानभिदधता चारित्रशुद्धिर्विधेयतयोपदिष्टा, इह तु शङ्कितस्य निःशङ्कस्य च तानभिदधता संयमशुद्धेरेव हेतुभूता सम्यक्त्वशुद्धि-विधेयतयोपदिश्यते इत्येवंसंबन्धस्यास्येदमुपक्षेपसूत्र
जति णं भंते! समणेणं भगवया महावीरेणं दोच्चस्स अज्झयणस्स णायाधम्मकहाणं अयमढे पन्नते तइअस्स अज्झयणस्स के अटे कि पण्णत्ते?, एखं खलु जंबू! तेणं कालेणं २ चंपा नामं नयरी होत्था वन्नओ तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिभाए नाम उज्जाणे होत्था सव्वोउए (य) सुरम्मे नंदणवणे इव सुहसुरभि-सीयलच्छायाए समणुबद्धे तस्स णं सुभूमिभागस्स उज्जाणस्स उत्तरओ एगदेसंमि मालुयाकच्छए वन्नओ, तत्थ णं एगा वरमऊरी दो पुढे परियागते पिटुंडीपंडुरे (पंडरे) निव्वणे निरुवहए भिन्नमुट्ठिप्पमाणे मऊरी अंडए पसवति २ सतेणं पक्खवाएणं सारक्खमाणी संगोवमाणी संविटेमाणी विहरति १।
१११॥