________________
ज्ञाताधर्म
कथाम
॥११०
जाव पव्वतिए जाव बहूणि वासाणि सामन्नपरियागं पाउणित्ता भत्तं पच्चक्खातित्ता मासियाए संलेहणाए सर्द्वि भत्ताइं अणसणाए छेदेइ २ त्ता कालमासे कालं किच्चा सोहम्मे कप्ये देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवमाई ठिती पन्नत्ता, तत्थ णं धण्णस्स देवस्स चत्तारि पलिओवमाई ठिती पण्णत्ता, से णं धण्णे देवे ताओ देवलोयाओ आउक्खएणं ठितीक्खएणं भवक्खएणं अणंतरं चयं चइत्ता महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतं करेहिति २ ॥सूत्रं ४८ ॥ ___ जहा णं जंबू! घण्णेणं सत्थवाहेणं नो धम्मोत्ति वा जाव विजयस्स तक्करस्स ततो विपुलाओ असण-पाणखाइमसाइमाओ संविभागे सार्ववाह
सू. ३८-३ कए नन्नत्थ सरीरसारक्खणट्ठाए, एवामेव जंबू! जे णं अम्हं निग्गंथे वा २ जाव पव्वतिए समाणे ववगयण्हाणुम्मद्दण- पुष्फगंधमल्लालंकारविभूसे इमस्स ओरालियसरीरस्स नो वन्नहेउं वा रूवहेउं वा विसयहेउं वा असणं ४ आहारमाहारेति, नन्नत्थ णाणदंसणचरित्ताणं वहणयाए१।
से णं इहलोए चेव बहूणं समणाणं समणीणं सावगाण य साविगाण य अच्चणिज्जे जाव पज्जुवासणिज्जे भवति, परलोएवि य णं नो बहूणि हत्थच्छेयणाणि य कन्नच्छेयणाणि य नासाछेयणाणि य एवं हिययउप्पायणाणि य वसणुप्पाडणाणि य उल्लंबणाणि य पाविहिति अणातीयं च णं अणवदग्गं दीहं जाव वीति-वतिस्सति जहा व से धण्णे सत्थवाहे ! एवं खलु जंबू ! समणेणं जाव दोच्चस्स नायज्झयणस्स
अयमढे पण्णत्तेत्तिबेमि २॥सूत्रं ४९ ॥ बितीयंणं अज्झयणं समत्तं ॥२॥ 8 'जहा ण'मित्यादिनाऽपि ज्ञातमेव ज्ञापनीये नियोजितं, 'नन्नत्थ सरीरसारक्खणट्ठाए'त्ति न शरीरसंरक्षणार्थादन्यत्र तदर्थमेवेत्यर्थ; 'जहा व से धण्णे'त्ति
दृष्टान्तनिगमनं, इह पुनर्विशेषयोजनामिमामभिदधति बहुश्रुता:- इह राजगृह-नगरस्थानीयं मनुष्यक्षेत्रं धन्यसार्थवाहस्थानीय: साधुजीवः विजयचौरस्थानीयं शरीरं मूल पुत्रस्थानीय निरुपमनिरन्तररानन्द-निबन्धनत्वेन संयमो, भवति ह्यसत्प्रवृत्तिकशरीरात्संयमविघात, आभरणस्थानीया; शब्दादि विषया; तदर्थप्रवृत्तं हि शरीरं या संयमविघाते प्रवर्तेते, हडिबन्दस्थानीयं जीवशरीरयोरविभागेनावस्थानं राजस्थानीया: कर्मपरिणाम: राजपुरुषस्थानीयाः कर्मभेदा: लघुस्वकापराधस्थानीया
मनुष्यायुष्कबन्धहेतव; मूत्रादिमलपरिस्थानीया: प्रत्युपेक्षणादयो व्यापारा; यतो भक्तादिदानाभावे यथासौ विजय: प्रश्रवणादिव्युत्सर्जनाय न प्रवर्त्तितवान् एवं व शरीरमपि निरशनं प्रत्युपेक्षणादिषु न प्रवर्तत्ते, पान्थकस्थानीयो मुग्धसाधु; सार्थवाहीस्थानीया आचार्या; ते हि विवक्षितसाधुं भक्तादिभि: शरीरमुपष्टम्भयन्तं बाई
११०॥