________________
।
'अलंकारियसहन्ति यस्यां नापितादिभिः शरीरसत्कारो विधीयते अलङ्कारिककर्म-नखखण्डनादि दासा-गृहदासीपुत्राः प्रेष्या-ये तथाविधप्रयोजनेषु नगरान्तरादिषु प्रेष्यन्ते भृतकाये आबालत्वात्पोषिता: 'भाइल्लग'त्ति ये भागं लाभस्य लभन्ते ते, क्षेमकुशल-अनर्थानुद्भवानर्थप्रतिघातरूपं,कण्ठे च कण्ठे च गृहीत्वा
कण्ठाकण्ठि, यद्यपि व्याकरणे युद्धविषय एवैवंविधोऽव्ययीभाव इष्यते तथापि योगविभागादिभिरेतस्य साधुशब्दता दृश्येति, 'अवयासिय'त्ति आलिङ्गय ET बाष्पप्रमोक्षणं-आनन्दाश्रुजलप्रमोचनं २। और 'नायए वे'त्यादि, नायक:- प्रभुायदो वा-न्यायदर्शी ज्ञातको वा-स्वजनपुत्रक इतिरूपदर्शने वा विकल्पे 'घाडिय'त्ति सहचारी सहाय:- साहाय्यकारी
सुहृद्-मित्रं । 'बंधेहि यत्ति बन्धो रज्ज्वादिबन्धनं 'वधो' यष्ट्यादिताडनं कशप्रहारादयस्तु तद्विशेषा: 'काले कालोभासे' इत्यादि काल: कृष्णवर्ण: काल
एवावभासते द्रष्टऋणां कालो वाऽवभासो दीप्तिर्यस्य स कालावभासः इह यावत्करणादिदं दृश्यं 'गम्भीरलोमहरिसे भीमे उत्तासणए परमकण्हे वण्णेणं, से णं तत्थ कई निच्चं भीए निच्चं तत्थे निच्चं तसिए निच्चं परमसुहसम्बद्धं नरगं'ति तत्र गम्भीरो- महान् रोमहषों-भयसंभूतो रोमाञ्चो यस्य यतो वा सकाशात् स तथा, दूध किमित्येवमित्याह- 'भीमो' भीष्मः अत एवोत्रासकारित्वादुत्त्रासकः एतदपि कुत इत्याह- परम-कृष्णो वर्णेनेति, परां-प्रकृष्टां अशुभसंबद्धां-पापकर्मणोपनीतां S, 'अणाइय' मित्यादि, अनादिकं 'अणवदग्गं'ति अनन्तं 'दीहमद्धति दीर्घार्द्ध-दीर्घकालं दीर्घावं वा-दीर्घमार्ग चातुरंतं-चतुर्विभागं संसार एव कान्तारं-अरण्यं पूर्ण संसारकान्तारमिति । इतोऽधिकृतं ज्ञातं ज्ञापनीये योजयन्नाह-एवमेव- विजयचौरवदेव 'सारे णं'ति सारे णमित्यलङ्कारे करणे तृतीया वेयं, लुभ्यते-लोभी भवति, EE 'सेवि एवं चेव'ति सोऽपि प्रवजितो विजयदेवो नरकादिकमुक्तरूपं प्राप्नोति ४ ॥सू.४७ ॥
तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा भगवंतो जातिसंपन्ना २ जाव पुव्वाणुपुब्बि चरमाणे जाव जेणेव रायगिहे नगरे जेणेव । गुणसिलए चेतिए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया धम्मो कहिओ, तते णं तस्स धण्णस्स सत्थवाहस्स बहुजणस्स अंतिए एतमढे सोच्चा णिसम्म इमेतारूवे अज्झस्थिते जाव समुपज्जित्था-एवं खलु भगवंतो जातिसंपन्ना इहमागया इह संपत्ता तं इच्छामि णं थेरे भगवंते वंदामि नमसामि बहाते जाव सुद्धप्पावेसातिं मङ्गल्लाइं वत्थाई पवरपरिहिए पायविहारचारेणं जेणेव गुणसिले चेतिए जेणेव थेरा भगवंतो तेणेव उवागच्छति २ वंदति नमसति १। तते णं थेरा धण्णस्स विचित्तं धम्ममातिक्खंति, तते णं से धण्णे सत्थवाहे धम्म सोच्चा एवं वदासी- सद्दहामि णं भंते ! निग्गंथे पावयणे