SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाम ॥१०८॥ जाव रायगिहं नगरं अणुपविसति २ रायगिहनगरस्स मज्झमझेणं जेणेव सए गिहे तेणेव पधारेत्थ गमणाए। तते णं तं धण्णं सत्थवाह एज्जमाणं पासित्ता रायगिहे नगरे बहवे नियग-सेट्ठि-सत्थवाह-पभितओ आढ़ति परिजाणंति सक्कारेंति सम्माणेति अब्भुट्ठति सरीरकुसलं अ.२ पुच्छति। संघाटातते णं तं से धण्णे जेणेव सए गिहे तेणेव उवागच्छति २ जाविय से तत्थ बाहिरिया परिसा भवति तंजहा-दासाति वा पेस्साति वा भियगाइ ध्ययन सू.३७ वा भाइल्लगाइ वा, सेवि य णं धण्णं सत्थवाहं एज्जंतं पासति २ पायवडियाए खेमकुसलं पुच्छंति, जावि य से तत्थ अन्भंतरिया परिसा भवति, तंजहा- भायाइ वा पियाइ वा भायाति वा भगिणीति वा, सावि य णं धण्णं सत्थवाहं एज्जमाणं पासति २ आसणाओ अब्भुटेति २ कई कंठाकंठियं अवयासिय बाहप्पमोक्खणं करेति २। तते णं से धण्णे सत्थवाहे जेणेव भद्दा भारिया तेणेव उवागच्छति, तते णं सा भद्दा धण्णं सत्थवाहं एज्जमाणं पासति पासित्ता णो आढाति नो परियाणाति अणाढायमाणी अपरिजाणमाणी तुसिणीया परम्मुही संचिट्ठति, तते णं से धण्णे सत्थवाहे भई भारियं एवं वदासी-किन्नं तुब्भं देवाणुप्पिए! न तुट्ठी वा न हरिसे वा नाणंदे वा जं मए सएणं अत्थसारेणं रायकज्जातो अप्पाणं विमोतिए, तते णं सा भद्दा धण्णं सत्थवाहं एवं वदासी- कहनं देवाणुप्पिया! मम तुट्ठी वा जाव आणंदे वा भविस्सति ? जेणं तुम मम पुत्तघायगस्स जाव पच्चामित्तस्स ततो विपुलातो असणपाणखाइमसाइमाओ संविभागं करेसि, तते णं से धण्णे भई एवं वदासी-नो खल देवाणप्पिए! धम्मोत्ति वा तवोत्ति वा कयपडिकइया वा लोगजत्ताति वा नायएति वा घाडिएति वा सहाएति वा सुहिति वा ततो विपुलातो असणपाणखाइमसाइमाओ संविभागे कए नन्नत्थ सरीरचिंताए। तते णं सा भद्दा धण्णेणं सत्थवाहेणं एवं वुत्ता समाणी हट्ठ जाव आसणातो अब्भुट्ठति कंठाकंठिं अवयासेति खेमकुसलं पुच्छति २ ण्हाया जाव पायच्छित्ता विपुलाति भोगभोगाई भुंजमाणी विहरति । तते णं से विजए तक्करे चारगसालाए तेहिं बंधेहिं वहेहिं कसप्पहारेहि य जाव तण्हाए य छुहाए य परब्भवमाणे कालमासे कालं किच्चा नरएसुनेरइयत्ताए उववन्ने । से णं तत्थ नेरइए जाते काले कालोभासे जाव वेयणं ॥१०८॥ पच्चणुभवमाणे विहरइ, से णं ततो उव्वट्टित्ता अणादीयं अणवदग्गं दीहमद्धं चाउरंत-संसारकंतारं अणुपरियट्टिस्सति, एवामेव जंबू! जे णं अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वतिए समाणे विपुलमणिमुत्तिय-धणकणग-रयणसारेणं लुब्मति सेविय एवं चेव ४ ॥सूत्रं४७ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy