SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ॥२९१॥ घोरं ॥४॥ जह ते कालियदीवा णीया अन्नत्थ दुहगणं पत्ता। तह धम्मपरिब्मट्ठा अधम्मपत्ता इहं जीवा ॥५॥ पावेंति कम्मनरवइवसया को संसारवाहयालीए। आसप्पमद्दएहिं व नेरइयाइहिं दुक्खाई ॥६॥ [यथा स कालिकद्वीपोऽनुपमसौख्यस्तथा यतिधर्मः । यथाऽश्वास्तथा साधव: वणिज 4इवानुकूलकारिणो जनाः ॥१॥ यथा शब्दाद्येषु अगृद्धाः प्राप्ता न पाशबन्धनं अश्वा: । तथा विषयेषु अगृद्धा बध्यन्ते न कर्मणा साधवः ॥२॥ यथा स्वच्छन्दविहारोऽश्वानां तथाचेह वरमुनीनां । जरामरणानि विवर्य संप्राप्ताऽऽनन्दं निर्वाणं ॥३॥ यथा शब्दादिषु गृद्धा बद्धा अश्वास्तथैव विषयरताः । प्राप्नुवन्ति कर्मबन्धं परमासुखकारणं घोरम् ॥४॥ यथा ते कालकद्वीपात् नीता अन्यत्र दुःखगणं प्राप्ताः । तथा धर्मपरिभ्रष्टा: अधर्मप्राप्ता इह जीवा: ॥५॥ प्राप्नुवन्ति कर्मनरपतिवशगता: संसारवाह्यालौ अश्वप्रमर्दकैरिव नैरयिकादिभिर्दुःखानि ॥६॥] सूत्रं १४१ ॥ इति सप्तदशं ज्ञातं विवरणतः समाप्तम् ॥१७॥ ॥१८ ॥ अथ सुसमाख्यं अष्टादशज्ञाताध्ययनम्॥ अष्टादशमारभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-पूर्वस्मिन्निन्द्रियवशवर्तिनामितरेषां चानर्थेतरावुक्ताविह तु लोभवशवर्तिनामितरेषां च तावेवोच्यते ६ इत्येवंसम्बद्धमिदम् जति णं भंते ! समणेणं जाव संपत्तेणं सत्तरसमस्स नायज्झयणस्स अयमढे पण्णत्ते अट्ठारसमस्स णं भंते ? नायज्झयणस्स समणेमं जाव संपत्तेणं के अढे पन्नते?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे णामं नयरे होत्था वण्णओ तत्थ णं घण्णे सत्थवाहे भद्दा भारिया, तस्स णं घण्णस्स सत्थवाहस्स पुत्ता भद्दाए अत्तया पंच सत्यवाहदारगा होत्या, तंजहा-धणे धणपाले धणदेवे घणगोवे घणरक्खिए, तस्स णं धणस्स सत्यवाहस्स घूया भद्दाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजातीया संसमाणामं दारिया होत्था समालपाणिपाया, तस्स णं घण्णस्स सत्थवाहस्स चिलाए नामंदासचेडे होत्था अहीण-पंचिंदियसरीरे मंसोवचिए बाल-कीलावण-कुसले याविहोत्था, तते णं से दासचेडे सुंसुमाए प ॥२९१॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy