________________
'जिलि
कथानम्
अ.१६ द्रोपद्याः कल्याणकरत्वं सू. १२७
'घाणिदियदुद्दन्तत्तणस्स अह एत्तिओ भवति दोसो। जं ओसहिगंधेणं बिलाओ निद्धावई उलगो' कण्ठ्या ॥६ ॥ तित्तकडुअंकसायंबमहुरं बहु का खज्जपेज्जलेज्झेसु । आसायंमि उ गिद्धा रमंति जिभिदियवसट्टा' पूर्ववत्, नवरं तिक्तानि-निम्बकटुकादीनि कटुकानि-शृङ्गबेरादीनि कषायाणि-मुद्गादीनि ज्ञाताधर्म
अम्लानि-तक्रादिसंस्कृतानि मधुराणि-खण्डादीनि खाद्यानि-कूरमोदकादीनि पेयानि-जलमद्यदुग्धादीनि लेह्यानि-मधुशिखरिणीप्रभृतीनि आस्वादे-रसे ॥७॥ 'जिभिदियदुइंतत्तणस्स अह एत्तिओ भवइ दोसो। जं गललग्गुक्खित्तो फुरइ थलविरेल्लिओ मच्छो' कण्ठ्या, नवरं गलं-बिडिषं तत्र लग्न: कण्ठे विद्धत्वात् उत्क्षिप्तो-जलादुद्धृतस्तत: कर्मधारयः, स्फुरति-स्पदन्ते स्थले-भूतले 'विरेल्लिओ'त्ति प्रसारित: क्षिप्त इत्यर्थ: य: स तथा ॥८॥'उउभयमाणसुहेसु य सविभवहिययमणनिव्वुइकरेसु। फासेसु रज्जमाणा रमंति फासिंदियवसट्टा' कण्ठ्या, नवरं ऋतुषु-हेमन्तादिषु भज्यमानानि-सेव्यमानानि सुखानि-सुखकराणि तानि तथा तेषु, सविभवानि-समृद्धियुक्तानि महाधनानीत्यर्थ; हितकानि-प्रकृत्यनुकूलानि सविभवानां वा-श्रीमतां हितकानि यानि तानि तथा मनसो निर्वृतिकराणि यानि तानि तथा तत: पदत्रयस्य तवयस्य वा कर्मधारयोऽतस्तेषु, स्रक्चन्दनाङ्गनावसनतूल्यादिषु द्रव्येष्यवति गम्यते ॥९॥ 'फासिंदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो। जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो' भावना प्रतीतैव ॥१०॥
अथेन्द्रियाणां संवरे गुणमाह- 'कलरिभियमहुरतंतीतलतालवंसककुहाभिरामेसु । सद्देसु जे न गिद्धा वसट्टमरणं न ते मरए' पूर्ववत्, नवरमिह तन्त्र्यादयः शब्दकारणत्वेनोपचाराच्छब्दा एवं विवक्षिता अत: शब्देष्वित्येतस्य विशेषणतया व्याख्येया; तथा वशेन-इन्द्रियपारतन्त्र्येण ऋता: पीडीता वशार्ता: वशं वा-विषयपारतन्त्र्यं ऋता:-प्राप्ता वशार्ता, तेषां मरणं वशार्त्तमरणं वशर्तमरणं वा न ते 'मरए'त्ति प्रियन्ते छान्दसत्वादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति,
॥११ । 'थणजघणवयणकरचरणनयणगब्वियविलासियगईसु । रूवेसु जे न रत्ता वसट्टमरणं न ते मरए' एवमन्यास्तिस्त्रो गाथा: पूर्वोक्तार्था वाच्या हि ॥१२-१३-१४-१५॥ S उपदेशमिन्द्रियाश्रितमाह-सद्देसु य भद्दयपावएसु सोयविसयं उवगएसु । तुटेण व रुद्रुण व समणेण सया न होयब्वं' कण्ठ्या , नवरं भद्रकेषु-मनोज्ञेषु पापकेषु-अमनोज्ञेषु क्रमेण तुष्टेन-रागवता रुष्टेन-रोषवतेति, एवमन्या अपि चतस्रोऽध्येतव्या इति ॥१६-२०॥
इह विशेषोपनयमेवमाचक्षते-“जह सो कालियदीवो अणुवमसोक्खो तहेव जइधम्मो ।जह आसा तह साहू वणियव्वऽणुकूलकारिजणा ॥१॥ जह सद्दाइअगिद्धा पत्ता नो पासबंधणं आसा। तह विसएस अगिद्धा बझंति न कम्मणा साहू ॥२॥ जह सच्छंदविहारो आसाणं तह य इह हा वरमुणीणं । जरमरणाई विवज्जिय संपत्ताणंदनिव्वाणं ॥३॥जह सद्दाइसु गिद्धा बद्धा आसा तहेव विसयरया। पावेंति कम्मबंधं परमासुहकारणं
॥२९०॥