SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 'जिलि कथानम् अ.१६ द्रोपद्याः कल्याणकरत्वं सू. १२७ 'घाणिदियदुद्दन्तत्तणस्स अह एत्तिओ भवति दोसो। जं ओसहिगंधेणं बिलाओ निद्धावई उलगो' कण्ठ्या ॥६ ॥ तित्तकडुअंकसायंबमहुरं बहु का खज्जपेज्जलेज्झेसु । आसायंमि उ गिद्धा रमंति जिभिदियवसट्टा' पूर्ववत्, नवरं तिक्तानि-निम्बकटुकादीनि कटुकानि-शृङ्गबेरादीनि कषायाणि-मुद्गादीनि ज्ञाताधर्म अम्लानि-तक्रादिसंस्कृतानि मधुराणि-खण्डादीनि खाद्यानि-कूरमोदकादीनि पेयानि-जलमद्यदुग्धादीनि लेह्यानि-मधुशिखरिणीप्रभृतीनि आस्वादे-रसे ॥७॥ 'जिभिदियदुइंतत्तणस्स अह एत्तिओ भवइ दोसो। जं गललग्गुक्खित्तो फुरइ थलविरेल्लिओ मच्छो' कण्ठ्या, नवरं गलं-बिडिषं तत्र लग्न: कण्ठे विद्धत्वात् उत्क्षिप्तो-जलादुद्धृतस्तत: कर्मधारयः, स्फुरति-स्पदन्ते स्थले-भूतले 'विरेल्लिओ'त्ति प्रसारित: क्षिप्त इत्यर्थ: य: स तथा ॥८॥'उउभयमाणसुहेसु य सविभवहिययमणनिव्वुइकरेसु। फासेसु रज्जमाणा रमंति फासिंदियवसट्टा' कण्ठ्या, नवरं ऋतुषु-हेमन्तादिषु भज्यमानानि-सेव्यमानानि सुखानि-सुखकराणि तानि तथा तेषु, सविभवानि-समृद्धियुक्तानि महाधनानीत्यर्थ; हितकानि-प्रकृत्यनुकूलानि सविभवानां वा-श्रीमतां हितकानि यानि तानि तथा मनसो निर्वृतिकराणि यानि तानि तथा तत: पदत्रयस्य तवयस्य वा कर्मधारयोऽतस्तेषु, स्रक्चन्दनाङ्गनावसनतूल्यादिषु द्रव्येष्यवति गम्यते ॥९॥ 'फासिंदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो। जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो' भावना प्रतीतैव ॥१०॥ अथेन्द्रियाणां संवरे गुणमाह- 'कलरिभियमहुरतंतीतलतालवंसककुहाभिरामेसु । सद्देसु जे न गिद्धा वसट्टमरणं न ते मरए' पूर्ववत्, नवरमिह तन्त्र्यादयः शब्दकारणत्वेनोपचाराच्छब्दा एवं विवक्षिता अत: शब्देष्वित्येतस्य विशेषणतया व्याख्येया; तथा वशेन-इन्द्रियपारतन्त्र्येण ऋता: पीडीता वशार्ता: वशं वा-विषयपारतन्त्र्यं ऋता:-प्राप्ता वशार्ता, तेषां मरणं वशार्त्तमरणं वशर्तमरणं वा न ते 'मरए'त्ति प्रियन्ते छान्दसत्वादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति, ॥११ । 'थणजघणवयणकरचरणनयणगब्वियविलासियगईसु । रूवेसु जे न रत्ता वसट्टमरणं न ते मरए' एवमन्यास्तिस्त्रो गाथा: पूर्वोक्तार्था वाच्या हि ॥१२-१३-१४-१५॥ S उपदेशमिन्द्रियाश्रितमाह-सद्देसु य भद्दयपावएसु सोयविसयं उवगएसु । तुटेण व रुद्रुण व समणेण सया न होयब्वं' कण्ठ्या , नवरं भद्रकेषु-मनोज्ञेषु पापकेषु-अमनोज्ञेषु क्रमेण तुष्टेन-रागवता रुष्टेन-रोषवतेति, एवमन्या अपि चतस्रोऽध्येतव्या इति ॥१६-२०॥ इह विशेषोपनयमेवमाचक्षते-“जह सो कालियदीवो अणुवमसोक्खो तहेव जइधम्मो ।जह आसा तह साहू वणियव्वऽणुकूलकारिजणा ॥१॥ जह सद्दाइअगिद्धा पत्ता नो पासबंधणं आसा। तह विसएस अगिद्धा बझंति न कम्मणा साहू ॥२॥ जह सच्छंदविहारो आसाणं तह य इह हा वरमुणीणं । जरमरणाई विवज्जिय संपत्ताणंदनिव्वाणं ॥३॥जह सद्दाइसु गिद्धा बद्धा आसा तहेव विसयरया। पावेंति कम्मबंधं परमासुहकारणं ॥२९०॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy