SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ॥२८९॥ रूवेसु य भद्दग-पावएसु चक्खुविसयं उवगएसु । तुटेण व रुद्रुण व समणेण सया ण होयव्वं ॥१७॥ गंधेसु य भद्दयपावएसु घाणविसयं उवगएसु । तुद्वेण व रुद्वेण व समणेण सया ण होयव्वं ॥१८॥ रसेसु य भद्दयपावएस जिब्भविसयं उवगएसु । तुद्रुण व रुद्रुण व समणेण सया ण होयव्वं ॥१९॥ फासेसु य भद्दयपावएस कायविसयं उवगएसु । तुटेण व रुद्वेण व समणेण सया ण होयव्वं ॥२०॥ एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस्स णायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि ॥सूत्रं १४१ ॥ सत्तरसमं कई नायज्झयणं समत्तं ॥१७॥ _ 'कलरिभियमहुरतंती-तलतालवंसककुहाभिरामेसुत्ति कला:-अत्यन्तश्रवणहृदयहरा: अव्यक्तध्वनिरूपा अथवा कलावन्त:-परिणामवन्त इत्यर्थ: रिभिता:-स्वरघोलनाप्रकारवन्त: मधुरा:-श्रवणसुखकरा ये तन्त्रीतलतालवंशा: ते तथा, तत्र तन्त्री-वीणा तलताला:-हस्तताला: अथवा तला:-हस्ता: ताला:-कंसिका: वंशा:- वेणव; इह च तन्त्र्यादय: कलादिभिःशब्दधमॆविशेषिता:शब्दकारणत्वात्ते च ते ककुदा:-प्रधाना: स्वरूपेणाभिरामाश्च-मनोज्ञा इति कर्मधारयोऽतस्तेषु,रमन्ति-रति कुर्वन्तीति इति योग, सद्देसु रज्जमाणा रमंती सोइंदियवसट्ट'त्ति शब्देषु-मनोज्ञध्वनिषु श्रोतोविषयेषु रज्यमाना-रागवन्त: श्रोत्रेन्द्रियस्यवशेन-बलेन ऋता:- पीडिता इति विग्रह; ये शब्देषु रज्यन्ते-तत्कारणेषु तत्र्यादिषु श्रोत्रेन्द्रियवशाद्रमन्ते इति वाक्यार्थ; अनेन च कार्यत: श्रोत्रेन्द्रियस्वरूपमुक्तं ॥१॥ 'सोइंदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो। दीवियरुयमसहंतो वहबंधं तित्तिरो पत्तो' कण्ठया, नवरं शाकुनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरो द्वीपिका उच्यते तस्य यो रवस्तमसहमानः स्वनिलयान्निर्गतो वध-मरणं बन्धं च-पञ्जरबन्धनं प्राप्त इत्यर्थः ॥२॥ 'थणजघणवयणकरचरणनयणगव्वियविलासियगईसुत्ति स्तनादिषु तथा गर्वितानां-सौभाग्यमानवतीनां स्त्रीणां य विलसिता-जातविलासा: सविकारा गतयस्तासुचेत्यर्थः 'रूवेसु रज्जमाणा रमंति चक्खिदियवसट्टा' प्रतीतमेव ।३ । 'चक्खिदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो । जंजलणंमि जलते स पडइ पयंगो अबुद्धीओ' कण्ठया ॥४॥'अगुरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु । गंधेसु रज्जमाणा रमंति घाणिदियवसट्टा' कण्ठया, नवरं अगुरुवर-कृष्णागरु: प्रवरधूपनानि-गन्धयुक्त्युपदेशविरचिता धूपविशेषा; 'उउयत्ति ऋतौ २ यान्युपचितानि तानि आर्त्तवानि माल्यानि-जात्यादिकुसुमानि अनुलेपनानि च-श्रीखण्डकुङ्कमादीनि विधयः- एतत्प्रकारा इति ॥५॥ र
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy