________________
अ.८ अर्हनकपरीक्षा प्रशंसा च सू. ७५
ई द्रष्टव्येति, वरवरिया' गाहा वरस्य-इष्टार्थस्य वरण-ग्रहणं वरवरिका, वरं वृणुत वरं वृणुतेत्येवं संशब्दनं वरवरिकेति भावः सुरासुरैर्देवदानवनरेन्द्रैश्च महिता येते तथा 2 चार तेषां ३ ॥सू. ८२ ॥
तेणं कालेणं २ लोगंतिया देवा बंभलोए कप्पे रिटे विमाणपत्थडे सएहिं २ विमाणेहिं सएहिं २ पासायवडिसएहिं पत्तेयं २ चउर्हि ताधर्म
सामाणिय-साहस्सीहिं तिहिं परिसाहिं सत्तहिं अणिएहि सत्तर्हि अणियाहिवईहिं सोलसहिं आयरक्ख-देवसाहस्सीहिं अन्नेहि य बहूहिं कथाङ्गम्
लोगंतिएहिं देवेहिं सद्धि संपरिवुडा महयाहय-नट्टगीयवाइयजावरवेणं भुजमाणा विहरंति, तंजहा-'सारस्सयसाइच्चा वण्ही वरुणाय गद्दतोया ॥१८६ ॥ य। तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य ॥१॥ तते णं तेसि लोयंतियाणं देवाणं पत्तेयं २ आसणातिं चलंति तहेव जाव अरहंताणं
निक्खममाणाणं संबोहणं करेत्तएत्ति तं गच्छामोणं अम्हेवि मल्लिस्स अरहतो संबोहणं करेमित्तिकद्र एवं संपेहेंति २ उत्तरपरच्छिमं दिसीभायं अवक्कमेति २ वेउव्वियसमुग्घाएणं समोहणंति २ संखिज्जाई जोयणाई एवं जहा जंभगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे जेणेव मल्ली अरहा तेणेव उवागच्छंति २ अंतलिक्खपडिवन्ना सखिखिणियाइं जाव वत्थातिं पवर परिहिया करयल जाव ताहि इट्ठाहिं जाव एवं वयासी-बुज्झाहि भगवं! लोगनाहा पवत्तेहि धम्मतित्थं जीवाणं हियसुहनिस्सेयसकरं भविस्सतित्तिकट्ट दोच्चपि तच्चपि एवं वयंति २ मल्लि अरहं वंदंति नमसंति २ जामेव दिसि पाउन्भूआ तामेव दिसि पडिगया १।
तते णं मल्ली अरहा तेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरो तेणेव उवागच्छति २ करयल जाव एवं वयासी-इच्छामि णं अम्मयाओ! तुम्भेहिं अभणण्णाते मुंडे भवित्ता जाव पव्वतित्तए, अहासह देवाणुप्पिया! मा पडिबंधं करेहि २।
तते णं कुंभए कोडुबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव अट्ठसहस्सं सोवण्णियाणं जाव भोमेज्जाणंति, अण्णं च महत्थं जाव तित्थयराभिसेयं उववेह जाव उवढ़ति, तेणं कालेणं २ चमरे असरिंदे जाव अच्चुयपज्जवसाणा आगया, तते णं सक्के ३ आभिओगिए देवे सद्दावेति २ एवं वदासी-खिप्पामेव अट्ठसहस्सं सोवणियाणं जाव अण्णं च तं विउलं उवट्ठवेह जाव उवट्ठवेंति, तेवि कलसा ते चेव कलसे अणुपविट्ठा, तते णं से सक्के देविंदे देवराया कुंभराया मल्लि अरहं सीहासणंसि पुरत्थाभिमुहं निवेसेइ अट्ठसहस्सेणं सोवणियाणं जाव अभिसिंचंति, तते णं मल्लिस्स भगवओ अभिसेए वट्टमाणे अप्पेगतिया देवा मिहिलं च सम्भितरं बाहिं जाव सव्वतो समता परिधावंति, तए णं कुंभए राया दोच्चपि उत्तरावक्कमणं जाव सव्वालंकारविभूसियं करेति २ कोडुंबियपुरिसे सद्दावेइ २त्ता एवं वयासी-खिप्पामेव मणोरमं सीयं उवट्ठवेह ते उवट्ठवेंति ३।
॥१८६ ॥