________________
॥१८७॥
तते णं सक्के ३ आभिओगिएदेवे सद्दावेति २ एवं वयासी खिप्पामेव अणेगखंभ-सयसन्नि-विटुं जाव मणोरमं सीयं उवट्ठवेह जाव सावि सीया तं चेव सीयं अणुपविट्ठा, तते णं मल्ली अरहा सीहासणाओ अब्भुढेति २ जेणेव मणोरमा सीया तेणेव उवागच्छति २ मणोरमं सीयं अणुपयाहिणी-करेमाणा मणोरमं सीयं दुरूहति २ सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने, तते णं कुंभए अट्ठारस सेणिप्पसेणीओ सद्दावेति २ एवं वदासी-तुब्भे णं देवाणुप्पिया ! ण्हाया जाव सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहंति, तते णं सक्के देविंदे देवराया मणोरमाए दक्खिणिल्लं उवरिल्लं बाहं गेण्हति, ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेण्हति, चमरे दाहिणिल्लं हेट्ठिल्लं बाहं गेण्हति, बली उत्तरिल्लं हेट्ठिल्लं बाहं गेहति, अवसेसा देवा जहारिहं मणोरमं सीयं परिवहंति ४। .
"पुब्बि उक्खित्ता माणुस्सेहिं तो हट्ठरोमकूवेहिं । पच्छा वहति सीयं असुरिंद-सुरिंद-नागिंदा ॥१॥ चल-चवल-कुंडल भूषण)धरा सच्छंद-विउब्वियाभरणधारी। देविंद-दाणविंदा वहंति सीय जिणिंदस्स ॥२॥
तते णं मल्लिस्स अरहओ मणोरमं सीयं दुरूढस्स इमे अट्ठट्ठमंगलगा पुरतो अहाणु पुव्वी एवं निग्गमो जहाजमालिस्स, तते णं मल्लिस्स अरहतो निक्खममाणस्स अप्पेगइया देवा मिहिलं रायहाणिं आसिय संमज्जियं संमटुंसूइरत्यंतरावण-विहियं करेंति अभितरवासविहिगाहा जाव परिधावंति, तते णं मल्ली अरहा जेणेव सहस्संबवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवांगच्छति सीयाओ पच्चोरुभति २ आभरणालंकारं पभावती पडिच्छति, तते णं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेति, तते णं सक्के देविंदे ३ मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवइ (साहरइ) । तते णं मल्ली अरहा णमोऽत्थु णं सिद्धाणतिकट्ट सामाइयचरित्तं पडिवज्जति, जं समयं च णं मल्ली अरहा चरित्तं पडिवज्जति तं समयं च णं देवाणं माणुसाण य णिग्घोसे तुरियनिणायगीयवातियनिग्घोसे य सक्कस्स वयणसंदेसेणं णिलुक्के यावि होत्था, जं समयं चणं मल्ली अरहा सामातियं चरित्तं पडिवन्ने तं समयं च णं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुप्पन्ने ५। ___मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एकारसीपक्खेणं पुव्वण्हकालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं अस्सिणीहि नक्खत्तेणं जोगमुवागएणं तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरिससएहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पव्वइए, मल्लि अरहं इमे अट्ठ णायकुमारा अणुपव्वइंसु तंजहा-णंदे यणंदिमित्ते सुमित्त बलमित्त भाणुमित्ते य । अमरवति
इ॥१८॥