________________
अ.८
कथानम्
अमरसेणे महसेणे चेव अट्ठमए ॥१॥ तए णं से भवणवई ४ मल्लिस्स अरहतो निक्खमणमहिमं करेंति २ जेणेव नंदीसरवरे तेणेव
उवागच्छन्ति, अट्ठाहियं करेंति २ जाव पडिगया, तते णं मल्ली अरहा जंचेव दिवसं पव्वतिए तस्सेव दिवस्स पुव्वा(पच्चावरण्ह-कालसमयंसि ज्ञाताधर्म
असोग-वरपायवस्स अहे पुढवि-सिलापट्टयंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं पसत्थाहिं लेसाहिं विसुज्झमाणीहिं तयावरणकम्मरय-विकरणकरं अपुवकरणं अणुपविट्ठस्स अणंते जाव केवलनाणदंसणे समुप्पन्ने ६ ॥सूत्रं ८३॥
नृपस्या _ 'सारस्सय'गाहा सारस्वाता: १ आदित्या: २ वह्नयो ३ वरुणाश्च ४ गतोयाश्च ५ तुषिता: ६ अव्याबाधा: ७ आग्नेयाश्चे ८ त्यष्टौ
गमः ॥१८८॥ १ कृष्णराज्यवकाशान्तरस्थविमानाष्टकवासिनो रिष्ठाश्चेतिरिष्ठाख्यविमानप्रस्तटवासिन, क्वचित् दशविधा- एते व्याख्यायन्ते, अस्माभिस्तु सू.७६ स्थानाङ्गानुसारेणैवमभिहिता:१।
'हट्ठरोमकूवेहिंति रोमाञ्चितै: 'चलचवलकुंडलधर'त्ति चलाश्च ते चपलकुण्डलधराश्चेति विग्रहः, 'सच्छंदविउब्बियाभरणधारि'त्ति स्वच्छन्दाश्च ते पुशु विकुर्विताभरणधारिणश्च स्वच्छन्देन वा-स्वाभिप्रायेण विकुर्वितान्याभरणानि धारयन्तीति विग्रह:१। र 'जहा जमालिस्स'त्ति भगवत्यां यथा जमाले: निष्क्रमणं तथेह वाच्यमिहैव वा यथा मेघकुमारस्य, नवरं चामरधारितरुण्यादिषु शक्रेशानादीन्द्रप्रवेशत इह विशेषः, आसिय० अब्भंतरा वास विहि गाहा' इति अप्पेगइया देवा मिहिलं रायहाणिं सब्भितरबाहिरं आसियसंमज्जियं संमट्ठसुइरत्यंतरावणवीहियं करेंति,
अप्पेगइया देवा मंचाइमंचकलियं करेंती'त्यादिर्मेघकुमारनिष्क्रमणोक्तनगरवर्णकस्य तथा 'अप्पेगइया देवा हिरण्णवासं वासिंसु एवं सुवन्नवासं वासिंसु एवं छ रयणवइरपुष्फमल्लगंधचुण्णआभरणवासं वासिंसु' इत्यादिवर्षसमूहस्य तथा 'अप्पेगइया देवा हिरण्णविहिं भाइंसु एवं 'सुवण्णचुण्णविहिं भाइंसु'६
इत्यादिविधिसमूहस्य तीर्थकरजन्माभिषेकोक्तसङ्ग्रहार्था या: क्वचित् गाथाः सन्ति ता: अनुश्रित्य सूत्रमध्येयं यावद् 'अप्पेगइया देवा आधावेंति परिधावन्ती' त्येतदवसानमित्यर्थ; इदं च राजप्रश्नकृतादौ द्रष्टव्यमिति, 'निलुक्के'त्ति निलुक्कोऽन्तर्हित इत्यर्थ: ५।
'सुद्धस्स एक्कारसीपक्खेणं'ति शुद्धपक्षस्य या एकादशी तिथिस्तत्पक्षे-तद॰ णमित्यलङ्कारे 'णायकुमार'त्ति ज्ञाता:-इक्ष्वाकुवंशविशेषभूताः तेषांक क कुमारा:-राज्यारे ज्ञातकुमारा: 'तस्सेव दिवसस्स पुव्व(पच्च) वरण्हकालसमयंसि'त्ति यत्र दिवसे दीक्षां जग्राह तस्यैव पोषमासशुद्धैकादशीलक्षणस्यक
प्रत्यपराह्णकालसमये-पश्चिमे भागे इदमेवावश्यके पूर्वाह्न मार्गशीर्षे च श्रूयते, यदाह 'तेवीसाए णाणं उप्पन्नं जिणवराण पुव्वण्हे'त्ति तथा के 'मग्गसिरसुद्धएक्कारसीए मल्लिस्स अस्सिणीजोगि'त्ति तथा तत्रैवास्याहोरात्रं यावच्छद्मस्थपर्याय: श्रूयते तदत्राभिप्रायं बहुश्रुता विदन्तीति, श्राद्ध