________________
।।१८५ ।।
तएां से कुंभए मिहिलाए रायहाणीए तत्थ २ तहिं २ देसे २ बहूओ महाणससालाओ करेति, तत्थ णं बहवे मणुया दिण्णभइभत्तवेयणा विपुलं असण ४ उवक्खडेंति २ जे जहा आगच्छंति तंजहा पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगतस्स तं विपुलं असणं ४ परिभाएमाणा परिवेसेमाणा विहरंति २ ।
तते णं मिहिलाए सिंघाडग जाव बहुजणो अण्णमण्णस्स एवमातिक्खति एवं खलु देवाणुप्पिया ! कुंभगस्स रण्णो भवणंसि सव्वकामगुणियं किमिच्छियं विपुलं असणं ४ बहूणं समणाण य जाव (सुरासुरियं) परिवेसिज्जति, 'वरवरिया घोसिज्जति किमिच्छियं दिज्जए बहुविहीयं । सुरअसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥१ ॥ तते णं मल्ली अरहा संवच्छरणं तिन्नि कोडिसया अट्ठासीतिं च होंति कोडीओ असितिं च सयसहस्साइं इमेयारूवं अत्यसंपदाणं दलइत्ता निक्खमामित्ति मणं पहारेति ३ ॥ सूत्रं ८२ ॥
'जाव मागहओ पायरासो'त्ति मगधदेशसम्बन्धिनं प्रातराशं प्राभातिकं भोजनकालं यावत् प्रहरद्वयादिकमित्यर्थः, 'बहुण'मित्यादि, सनाथेभ्यः-सस्वामिकेभ्य: अनाथेभ्यो-रङ्केभ्य: 'पंथियाणं 'ति पन्थानं नित्यं गच्छन्तीति पान्थास्त एव पान्थिकास्तेभ्यः 'पहियाणं'ति पथि गच्छन्तीति पथिकास्तेभ्यः प्रहितेभ्यो वा केनापि क्वचित् प्रेषितेभ्य इत्यर्थ: करोट्याकपालेन चरन्तीति करोटिकास्तेभ्यः क्वचित् 'कायकोडियाणं'ति पाठस्तत्र काचो - भारोद्वहनं तस्य कोटी भागः काचकोटी तया ये चरन्ति काचकोटिकास्तेभ्यः कर्पटैश्चरन्तीति कार्पटिका: कापटिका वा कपटचारिणस्तेभ्य, 'एगमेगं हत्थामासं 'ति वाचनान्तरे दृश्यते तत्र हस्तेन हिरण्यस्यामर्श - परामर्शो ग्रहो हस्तामर्श: तत्परिमाणं हिरण्यमपि स एवोच्यते अतस्तमेकैकमेकैकस्मै ददाति स्म, प्रायिकं चैतत्सम्भाव्यते ' वरवरिया घोसिज्जइ किमिच्छियं दिज्जइ बहुविहीयंति वचनात् अत एव 'एगा हिरण्णकोडी' त्याद्यपि शक्रार्पितहिरण्यदानप्रमाणमेव, यतोऽन्यदपि . स्वकीयधनधान्यादिगतं दानं सम्भवतीति, 'तत्थ तत्थ'त्ति अवान्तरपुरादौ देशे देशे श्रृङ्गाटकादौ 'तहिं तहिं 'ति तत्र तत्र महापथपथादीनां भागे भागे अतिबहुषु स्थानेष्विति तात्पर्यमिति, महानससाला - रसवतीगृहाणि 'दिण्णभयभत्तवेयण'त्ति दत्तं वितीर्णं भृतिभक्तलक्षणं द्रव्यभोजनस्वरूपं वेतनं मूल्यं येभ्यस्ते तथा 'पाखंड'त्ति लिङ्गिनः २ ।
'सव्वकामगुणियं 'ति सर्वे कामगुणा-अभिलषणीयपर्याया रूपरसगन्धस्पर्शलक्षणा: सन्ति सञ्जाता वा यत्र तत् सर्वकामगुणिकं सर्वकामगुणितं वा, कः किमीप्सतीत्येवमिच्छानुसारेण यद्दीयते तत्किमीप्सितं, बहुभ्यः श्रमणेभ्यो ब्राह्मणेभ्यः सनाथेभ्य इत्यादि पूर्ववत्, 'सुरासुरिय'ति वाचनान्तरे दृष्यते तत्र भोजने अयं च सूरोऽयं च सूरो भुंक्तां च यथेष्टमित्येवं या परिवेषणक्रिया सा सूरासूरिका पुटापुटिकादीनामिवात्र समासः तया सूरासूरिकया, तृतीयार्थे चेह सूत्रनिर्देशे द्वितीया
।।१८५ ।।