SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम् ॥ १८४ ॥ कुरुत, 'किं थ तयं' गाहा 'कि'मिति प्रश्ने, 'थ' इति वाक्यालङ्कारे, 'तकत्' तत् 'पम्हुट्टं'ति विस्मृतं 'जं'ति यत् थ इति वाक्यालङ्कारे 'तदा' तस्मिन् काले 'भो' इत्यामन्त्रणे 'जयंतप्रवरे' जयन्ताभिधाने प्रवरेऽनुत्तरविमाने 'वुत्थ'ति उषिता निवासं कृतवन्तः 'सयमनिबद्धं' मनसा निबद्धसङ्केतं यथा प्रतिबोधनीया वयं परस्परेणेति, समकनिबद्धां वा सहितैर्या उपात्ता जातिस्तां देवाः अनुत्तरसुराः सन्तः, 'त'ति त एव तां वा देवसम्बन्धिनीं स्मरत जाति-जन्म यूयमिति ॥ १ ॥ ६ ॥ सूत्र ८१ ॥ ते काले २ सक्कस्सासणं चलति, तते णं सक्के देविंदे ३ आसणं चलियं पासति २ ओहिं पउंजति २ मल्लि अरहं ओहिणा आभोएति २ इमेयारूवे अब्भतिथए जाव समुप्यज्जित्था एवं खलु जंबुद्दीवे २ भारहे वासे मिहिलाए कुंभगस्स रन्नो पुत्ती मल्ली अरहा निक्खमिस्सामित्ति मणं पहारेति, तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सक्काणं ३ अरहंताणं भगवंताणं निक्खममाणाणं ईमेयारूवं अत्थसंपयाणं दलित्तए, तंजहा- तिण्णेव य कोडिसया अट्ठासीति च होंति कोडीओ। असितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥ १ ॥ एवं संपेहेति २ वेसमणं देवं सद्दावेति २ ता एवं वयासी एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे जाव असीतिं च सयसहस्साइं दलइत्तए, तं गच्छ्ह णं देवाणुप्पिया ! जंबुद्दीवे भारहे वासे कुंभगस्स रन्नो भवणंसि इमेयारूवं अत्थसंपदाणं साहराहि २ खिप्पामेव मम एयमाणत्तियं पच्चप्पिणाहि तते णं से वेसमणे देवे सक्केणं देविंदेणं ३ एवं वुत्ते हट्टे करयल जाव पडिसुणेइ २ जंभए देवे सद्दावेइ २ एवं वयासी- गच्छहणं तुभे देवाणुप्पिया ! जंबुद्दीवं दीवं भारहं वासं मिहिलं रायहाणि कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असियं च सयसहस्साइं अयमेयारूवं अत्थसंपयाणं साहरह २ मम एयमाणत्तियं पच्चप्पिणह, तते णं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमंत २ जाव उत्तरवेडव्वियाइं रूवाइं विउव्वंति २ ताए उक्किट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रण्णो भवणे तेणेव उवागच्छंति २ कुंभगस्स रन्नो भवणंसि तिन्नि कोडिसया जाव साहरति २ जेणेव वेसमणे देवे तेणेव उवागच्छंति २ करयल जाव पच्चष्पिणंति, तते णं से वेसमणे देवे जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ २ करयल जावं पच्चप्पिणति १ । तणं मल्ली अरहा कल्लाकल्लि जाव मागहओ पायरासोत्ति बहूणं सणाहाण य अणाहाण य पंथियाण य पहियाण य करो (कायको) डियाण य कप्पडियाण य एगमेगं हिरण्णकोडिं (हत्थमासं) अट्ठ य अणूणातिं सयसहस्सातिं इमेयारूवं अत्थसंपदाणं दलयति, अ. ८. पिशाचस्य उपद्रवः सू. ७५ ।।१८४ ।।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy