________________
ज्ञाताधर्म
कथाङ्गम्
॥ १८४ ॥
कुरुत, 'किं थ तयं' गाहा 'कि'मिति प्रश्ने, 'थ' इति वाक्यालङ्कारे, 'तकत्' तत् 'पम्हुट्टं'ति विस्मृतं 'जं'ति यत् थ इति वाक्यालङ्कारे 'तदा' तस्मिन् काले 'भो' इत्यामन्त्रणे 'जयंतप्रवरे' जयन्ताभिधाने प्रवरेऽनुत्तरविमाने 'वुत्थ'ति उषिता निवासं कृतवन्तः 'सयमनिबद्धं' मनसा निबद्धसङ्केतं यथा प्रतिबोधनीया वयं परस्परेणेति, समकनिबद्धां वा सहितैर्या उपात्ता जातिस्तां देवाः अनुत्तरसुराः सन्तः, 'त'ति त एव तां वा देवसम्बन्धिनीं स्मरत जाति-जन्म यूयमिति ॥ १ ॥ ६ ॥ सूत्र ८१ ॥
ते काले २ सक्कस्सासणं चलति, तते णं सक्के देविंदे ३ आसणं चलियं पासति २ ओहिं पउंजति २ मल्लि अरहं ओहिणा आभोएति २ इमेयारूवे अब्भतिथए जाव समुप्यज्जित्था एवं खलु जंबुद्दीवे २ भारहे वासे मिहिलाए कुंभगस्स रन्नो पुत्ती मल्ली अरहा निक्खमिस्सामित्ति मणं पहारेति, तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं सक्काणं ३ अरहंताणं भगवंताणं निक्खममाणाणं ईमेयारूवं अत्थसंपयाणं दलित्तए, तंजहा- तिण्णेव य कोडिसया अट्ठासीति च होंति कोडीओ। असितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥ १ ॥ एवं संपेहेति २ वेसमणं देवं सद्दावेति २ ता एवं वयासी एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे जाव असीतिं च सयसहस्साइं दलइत्तए, तं गच्छ्ह णं देवाणुप्पिया ! जंबुद्दीवे भारहे वासे कुंभगस्स रन्नो भवणंसि इमेयारूवं अत्थसंपदाणं साहराहि २ खिप्पामेव मम एयमाणत्तियं पच्चप्पिणाहि तते णं से वेसमणे देवे सक्केणं देविंदेणं ३ एवं वुत्ते हट्टे करयल जाव पडिसुणेइ २ जंभए देवे सद्दावेइ २ एवं वयासी- गच्छहणं तुभे देवाणुप्पिया ! जंबुद्दीवं दीवं भारहं वासं मिहिलं रायहाणि कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असियं च सयसहस्साइं अयमेयारूवं अत्थसंपयाणं साहरह २ मम एयमाणत्तियं पच्चप्पिणह, तते णं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता उत्तरपुरच्छिमं दिसीभागं अवक्कमंत २ जाव उत्तरवेडव्वियाइं रूवाइं विउव्वंति २ ताए उक्किट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासे जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रण्णो भवणे तेणेव उवागच्छंति २ कुंभगस्स रन्नो भवणंसि तिन्नि कोडिसया जाव साहरति २ जेणेव वेसमणे देवे तेणेव उवागच्छंति २ करयल जाव पच्चष्पिणंति, तते णं से वेसमणे देवे जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ २ करयल जावं पच्चप्पिणति १ ।
तणं मल्ली अरहा कल्लाकल्लि जाव मागहओ पायरासोत्ति बहूणं सणाहाण य अणाहाण य पंथियाण य पहियाण य करो (कायको) डियाण य कप्पडियाण य एगमेगं हिरण्णकोडिं (हत्थमासं) अट्ठ य अणूणातिं सयसहस्सातिं इमेयारूवं अत्थसंपदाणं दलयति,
अ. ८. पिशाचस्य उपद्रवः सू. ७५
।।१८४ ।।