SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ER दीक्षा देवत्वं सू. १०६ ॥२५८ ॥ विजएणं वद्धावेंति, तए णं से कण्हे वासुदेवे कोडुबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेव भो! देवाणुप्पिया! अभिसेक्कं हत्थिरयणं पडिकप्पेह हयगय जाव पच्चप्पिणंति, तते णं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छति २ समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरूढे, तते णं से कण्हे वासुदेवे समुद्दविजय-पामुक्खेहिं दसहिं दसारहिं जाव अणंगसेणा-पामुक्खेहि आताधर्मকথা अणेगाहिं गणिया-साहस्सीहिं सद्धिं संपरिवुडे सव्विट्टीए जाव रवेणं बारवइनयरिं मझंमज्झेणं निग्गच्छइ २ सुरट्ठाजणवयस्स मज्झंमज्झेणं जेणेव देसप्पंते तेणेव उवागच्छइ २ पंचाल-जणवयस्स मज्झमज्झेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थगमणाए ३ । तए णं से दुवए राया दोच्चं दूयं सद्दावेइ २ एवं वयासी-गच्छ णं तुमं देवाणुप्पिया! हत्थिणारं नगरं तत्थ णं तुमं पंडुरायं सपुत्तयं जुहिडिल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुज्जोहणं भाइसय-समग्गं गंगेयं विदुरं दोणं जयद्दहं सउणीं कीवं आसत्थामं करयल जाव कट्ट तहेव समोसरह, तए णं से दूए एवं वयासी-जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए २, एएणेव कमेणं तच्चं दूयं चंपानयरिं तत्थ णं तुम कण्णं अंगरायं सेल्लं नंदिरायं करयल तहेव जाव समोसरह चउत्थं यं सत्तिमई नयरिं तत्थ णं तमं सिसुपालं दमघोससुयं पंचभाइसयसंपरिवुडं करयल तहेव जाव समोसरह, पंचमगं दूयं हत्थसीसनयरं, तत्थ णं तुमं दमदंतं रायं करयल तहेव जाव समोसरह, छटुं दूयं महुरं नयरिं, तत्थ णं तुमं धरं रायं करयल जाव समोसरह, सत्तमं दूयं रायगिहं नगरं, तत्थ णं तुमं सहदेवं जरासिंधुसुयं करयल जाव समोसरह, अट्ठमं दूयं कोडिण्णं नयरं, तत्थ णं तुमं रूप्पि भेसगसुयं करयल तहेव जाव समोसरह, नवमं दूयं विराडनयरं तत्थ णं तुमं कियगं भाउसयसमग्गं करयल जाव समोसरह, दसमं दूयं अवसेसेसु य गामागर-नगरेसु अणेगाई रायसहस्साई KE जाव समोसरह, तए णं से दूए तहेव निग्गच्छइ जेणेव गामागर जाव समोसरह ४ । ___तए णं ताई अणेगाइं रायसहस्साइं तस्स दूयस्स अंतिए एयमढे सोच्चा निसम्म हट्ठ तुट्ठाई तं दूयं सक्कारेंति २ सम्मा0ति २ पडिविसज्जिति, तए णं ते वासुदेवपामुक्खा बहवे रायसहस्सा पत्तेयं २ ण्हाया सन्नद्धबद्धवम्मियकवया हत्थिखंध-वरगया हयगयरह-पवरजोह-कलियाए महया भड-चडगर-रहपहकर विंदपरिक्खित्ता सएहिं २ नगरेहितो अभिनिग्गछंति २ जेणेव पंचालजणवए तेणेव पहारेत्थ गमणाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा ५ ॥ सूत्र १२३ ॥ ____तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेइ २ एवं वयांसी-गच्छह णं तुम देवाणुप्पिया! कंपिल्लपुरे नयरे बहिया गंगाए महानदीए ॥२५८॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy