SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ (२५९ अदूरसामंते एगं महं सयंवरमंडवं करेह अणेगखंभसयसन्निविटुं लीलट्ठियसालभंजिआगं जाव पच्चप्पिणंति, तए णं से दुवए राया कोडुबियपुरिसे सद्दावेइ २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! वासुदेवपामुक्खाणं बहूणं रायसहस्साणं आवासे करेह तेवि करेत्ता पच्चप्पिणंति, तए णं दुवए वासुदेवपामुक्खाणं बहूर्ण रायसहस्साणं आगमं जाणेत्ता पत्तेयं २ हत्थिखंध जाव परिवुडे अग्धं च पज्जं च गहाय सव्विड्डिए कंपिल्लपुराओ निग्गच्छइ २ जेणेव ते वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवागच्छइ २ ताई वासुदेवपामुक्खाई अग्घेण य पज्जेण य सक्कारेति सम्माणेइ २ तेसिं वासुदेवपामुक्खाणं पत्तेयं २ आवासे वियरति १ । । तए णं ते वासुदेवपामोक्खा जेणेव सया २ आवासा तेणेव उवागच्छंति २ हस्थिखंधाहिंतो पच्चोरुहंति २ पत्तेयं खंधावारनिवेसं करेंति २ सए २ आवासे अणुपविसंति २ सएसु २ आवासेसु आसणेसु य सयणेसु य सन्निसन्ना य संतुयट्टा य बहुहिं गंधव्वेहि य नाडएहि य उवगिज्जमाणा य उवणच्चिज्जमाणा य विहरंति, तते णं से दुवए राया कंपिल्लपुरं नगरं अणुपविसति २ विउलं असण ४ उवक्खडावेइ २ कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं तुब्मे देवाणुप्पिया! विउलं असणं ४ सुरं च मज्जं च मंसं च सीधुं च पसण्णं च सुबहु-पुष्फ-वत्थ-गंध-मल्लालंकारं च वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह, तेवि साहरंति, तते णं ते वासुदेवपामुक्खातं विपुलं असणं ४ जाव पसन्नं च आसाएमाणा ४ विहरंति जिमियभुत्तुत्तरागयावि य णं समाणा आयंता परमसूइभूया सुहासणवरगया बहूर्हि . गंधवेहिं जाव विहरंति २। ___ तते णं से दुवए राया पुव्वावरण्ह-कालसमयंसि कोडुंबियपुरिसे सद्दावेइ २ त्ता एवं वयासी-गच्छह णं तुमे देवाणुप्पिया ! कंपिल्लपुरे सिंघाडग जाव पहेसु वासुदेवपामुक्खाणं रायसहस्साणं आवासेसु हत्थिखंधवरगया महया २ सद्देणं उग्घोसेमाणा २ एवं वदह-एवं खलु देवाणुप्पिया कल्लं पाउप्पभायाए जाव जलते दुवयस्सरण्णो धूयाए चुलणीए देवीए अत्तयाए धट्ठज्जुण्णस्स भगिणीए दोवईएरायवरकण्णाए संयवरे भविस्सइ, तं तुब्भे णं देवाणुप्पिया! दुवयं रायाणं अणुगिण्हेमाणा ण्हाया जाव विभूसिया हत्थिखंधवरगया सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहि हयगयरहपवरजोह-कलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा महया भडचरगरेणं रहपहकरविंदेणं परिक्खित्ता जेणेव सयंवरामंडवे तेणेव उवागच्छह २ पत्तेयं नामंकेसु आसणेसु निसीयह २ दोवई रायकण्णं पडिवालेमाणा २ चिट्ठह घोसणं घोसेह २ मम एयमाणत्तियं पच्चप्पिणह, तए णं ते कोडुंबिया तहेव जाव पच्चप्पिणंति ३। ॥२५९ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy