________________
ज्ञाताधर्म-
ANI
अ.१४ तेतलपुत्रस्य बोधाय प्रयत्न सू. १०९
तए णं से दुवए राया कोडुंबिपुरिसे सद्दावेइ २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! सयंवरमंडपं आसिय-संमज्जि-ओवलितं सुगंधवरगंधियं पंचवण्ण-पुष्फ-पुंजोवयार-कलियं कालागरु-पवरकुंदुरुक्क-तुरुक्क जाव गंधवट्टिभूयं मंचाइमंचकलियं करेह २ वासुदेवपामुक्खाणं बहूणं रायसहस्साणं पत्तेयं २ नामंकाई आसणाई अत्थुयपच्चत्थुयाई रएह २ एयमाणत्तियं पच्चप्पिणह, तेवि जाव
पच्चप्पिणंति, ततेणं ते वासुदेवपामुक्खा बहवेरायसहस्सा कल्लं पाउप्पभायाए ण्हाया जाव विभूसिया हत्थिखंधवरगया सकोरंटमल्लदामेणं कचाङ्गम्
छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्बमाणीहिं हयगय जाव परिक्खित्ता सव्विड्डीए जाव रवेणं जेणेव सयंवरे तेणेव उवागच्छंति २ ॥२६० ॥ अणुपविसंति २ पत्तेयं २ नामंकेसु आसणेसु निसीयंति दोवइं रायवरकण्णं पडिवालेमाणा चिट्ठति, तए णं से दुवए राया कल्लं जाव जलंते
पहाए जाव विभूसिए हथिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं । सेयवरचामराहिं उद्धब्बमाणीहिं
हयगय-रहपवर-जोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे कंपिल्लपुरं मज्झमज्झेणं निग्गच्छति, जेणेव सयंवरमंडवे जेणेव पुल वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवागच्छति २ तेसिं वासुदेवपामुक्खाणं करयल जाव वद्धावेत्ता कण्हस्स वासुदेवस्स सेयवरचामरं
गहाय उववीयमाणे चिट्ठति ४ ॥ सूत्रं १२४ ॥
'अग्धं च'त्ति अर्धं पुष्पादीनि पूजाद्रव्याणि, 'पज्जं च'त्ति पादहितं पाद्यं' - पादप्रक्षालनस्नेहनोद्वर्तनादि १ । मद्यसीधुप्रसन्नाख्या: सुराभेदा एव २ ॥सूत्रं १२४ ॥
तए णं सा दोवई रायवरकन्ना जेणेव जिणघरे तेणेव उवागच्छइ २ त्ता जिणपडिमाणं अच्चणं करेइ (जेणेव मज्जणघरे तेणेव उवागच्छड़ २ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पविसाई मंगल्लाई वत्थाई पवरपरिहिया मज्जणघराओ पडिनिक्खमइ २ जेणेव जिणघरे तेणेव उवागच्छइ २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ एवं जहा सूरियाभो जिणपडिमाओ अच्चेइ२ तहेव भाणियव्वं जाव धूवं डहइ) २ वामं जाणुंअञ्चेति दाहिणं जाणुं धरणियलंसि णिवेसेति २ तिक्खुत्तो मुद्धाणं धरणियलंसि नमेइ २ ईसिं पच्चुण्णमति करयल जाव कट्ट एवं वयासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं वंदइ नमसइ २ जिणघराओ पडिनिक्खमति २ जेणेव अंतेउरे तेणेव उवागच्छइ ॥ सूत्रं १२५ ॥
"जिणपडिमाणं अच्चणं करेइ'त्ति एकस्यां वाचनायामेतावदेव दृश्यते, वाचनान्तरे तु ण्हाया जाव सव्वालंकारविभूसिया मज्जणधराओ
॥२६०॥