SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम् 11८०॥ णाणाविहपत्तकट्ठतणकयवरुद्धतपइमारुयाइद्धपडुममाणे नहयलदुमगणे वाउलियादारुणतरे तण्हावस-दोसदसिय-भमंतविविह-सावयसमाउले भीमदरिसणिज्जे वट्टते दारुणंमि गिम्हे मारुतवस-पसर-पसरिय-वियंभिएणं अमहियं-भीमभेरव-रवप्पगारेणं महुधारापडिय सित्तउद्धायमाणधगधगंत-सझुप्पदुद्धएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं अब्महियवणदवेणं जालालोविय निरुद्ध-धूमधकारभीयो-(आयवालो) - यमहंततुंबइयपुन्नकन्नो आकुंचिय-थोरपीवरकरो भयवस(कराभोयसव्व) -भयंत-दित्तनयणो वेगेण महामेहोव्व पवणोल्लिय महल्लरूवो जेणेव कओ ते पुरा दवग्गिभय-भीयहियएणं अवगयतणप्पएस-रुक्खो रुक्खो-देसो दवग्गि-संताणकारणट्ठाए जेणेव मंडले तेणेव पहारेत्थ गमणाए एक्को ताव एस गमो १०।। तते णं तुम महा! अन्नया कदाई कमेणं पंचसु ऊउ समतिक्कतेसु गिम्हकालसमयंसि जेट्ठामूले मासे पायवसंघससमुट्ठिएणं जाव संवट्टएस मियपसुपक्खिसिरीसिवे दिसो दिसिं विप्पलायमाणेसु तेहिं बहूहि हत्थीहि यजाव कलभियाहि यसद्धिं जेणेव मंडले तेणेव पहारेत्थ गमणाए, तत्थ णं अण्णे बहवे सीहा य बग्घा य विगया दीविया अच्छा य तरच्छा य पारासरा या सरभा य सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिल्लला पुव्वपविट्ठा अग्गिभयविहुया एगयओ बिलधम्मेणं चिटुंति, तए णं तुम मेहा ! जेणेव से मंडले तेणेव उवागच्छसि २त्ता तेहिं बहूहिं सीहेहिं जाव चिल्ललएहि य एगयओ बिलधम्मेणं चिट्ठसि, तते णं तुमं मेहा ! पाएणं गत्तं कंडुइस्सामीतिकट्ट पाए उक्खिते तंसिं च णं अंतरंसि अन्नेहिं बलवन्तेहिं सत्तेहिं पणोलिज्जमाणे २ ससए अणुपविढे ११। ___ तते णं तुम मेहा! गायं कंडुइत्ता पुणरवि पायं पडिनिक्खिविस्सामित्तिकट्ट तं ससयं अणुपविट्ठ पाससि २ पाणाणुकंपयाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपयाए सो पाए अंतरा चेव संधारिए, नो चेव ग णिक्खित्ते, तते णं तुमं मेहा! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकते माणुस्साउए निबद्धे, तते णं से वणदवे अड्डातिज्जाति रातिदियाइं तं वणं झामेइ २ निट्ठिए उवरए उवसंते विज्झाए यावि होत्था, तते णं ते बहवे सीहा य जाव चिल्लला य तं वणदवं निट्ठियं जाव विज्झायंत्ति पासंति २त्ता अग्गिभयविण्यमुक्का तण्हाए य छुहाए य परब्भाहया समाणा मंडलातो पडिनिक्खमंति २ सव्वतो समंता विप्पसरित्था, [तए णं ते बहवे हत्थि जाव छुहाए य परन्माहया समाणा तओ मंडलाओ पडिनिक्खमंति २ दिसो दिसिं विप्पसरित्था,] १२। तए णं तुम मेहा ! जुन्ने जराज्जरियदेहे सिढिल-वलितयापिणद्धगत्ते दुब्बले किलंते जंजिए पिवासिते अत्थामे अबले अपरक्कमे ॥०॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy