SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाइम् ।।२४२ ।। १ विसया । तब्भक्खणाओ मरणं जह तह विसएहिं संसारो ॥ ३ ॥ तव्वज्जणेण जह इट्ठपुरगमो विसयवज्जणेण तहा । • परमानंदनिबंधणसिवपुरगमणं मुणेयव्वं ॥ ४ ॥ [ चम्पेव मनुष्यगतिर्घन इव भगवान् जिनो दयैकरसः। अहिच्छत्रानगरीसममिह निर्वाणं ज्ञातव्यं ॥ १ ॥ . घोषणमिव तीर्थकरस्य शिवमार्गदशनमनधं । चरकादिवदत्र शिवसुखकामा जीवा बहवः ॥ २ ॥ नन्दीफलानीवेह शिवपथप्रतिपन्नानां विषयाः । तद्भक्षणात् मरणं यथा तथेह विषयैः संसारः ॥ ३ ॥ तद्वर्जनेनेष्टपुरगमो यथा विषयवर्जनेन तथा । परमानन्दनिबन्धनशिवपुरगमनं ज्ञातव्यं ॥ ४ ॥] ॥ सूत्रं १११ ॥ पञ्चदशज्ञातविवरण समाप्तम् ॥ १५ ॥ ॥ १६ ॥ अथ अमरकंकानाम षोडशज्ञातम् ॥ 000000 अथ षोडशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः- पूर्वत्र विषयाभिष्वङ्गस्यानर्थफलतोक्ता इह तु तद्विषयनिदानस्य सोच्यते इत्येवंसम्बद्धमिदम्— जति णं भंते ! समणेण भगवया महावीरेणं जांव संपत्तेणं पन्नरसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते, सोलसमस्स णं भंते णायज्झयणस्स णं समणेणं भगवया महावीरेणं के अट्ठे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं २ चंपा नाम नयरी होत्था, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए सुभूमिभागे उज्जाणे होत्था, तत्थ णं चंपाए नयरीए तओ माहणा भातरो परिवसंति, तंजहा- सोमे सोमदत्ते सोमभूती अठ्ठा जावरिउव्वेद ४ जाव सुपरिनिट्ठिया, तेसि णं माहणाणं तओ भारियातो होत्या, तंजहा- नागसिरी भूयसिरी जक्खसिरी सुकुमाल जाव तेसि णं माहणाणं इट्ठाओ विपुले माणुस्सए जाव विहरंति, तते णं तेसिं माहणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारूवे अ. १३ दर्दर ज्ञातं सू. १०० ॥ २४२ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy